विकिपीडिया:शैलीपथप्रदर्शकम्/लेखस्य विन्यासः

अत्र तु साधारणस्यैकस्य लेखस्य इष्टः विन्यासः वर्ण्यते। जटिललेखानां तु विन्यासं निरूपयितुं तादृशस्य विद्यमानलेखस्य आदर्शत्वं मत्वा अथवा संवादद्वारा निश्चयं कृत्वा अनुकर्तुं शक्यते।

अग्र्यः प्रभागः सम्पादयतु

अग्र्ये प्रभागे एते अवयवाः भवितुमर्हन्ति विकल्पेन-

सन्देहहारीणि सम्पर्कतन्तूनि
सूचनापिटकाः
चित्राणि
परिभ्रमण-पिटकाः (परिभ्रमण-फलकानि)
परिचयात्मकः पाठः
अन्तर्विषयाः (तालिका यस्य पश्चात् प्रथमः प्रभागः आरभ्यते)

काय-प्रभागाः सम्पादयतु

 
काय-प्रभागास्तु अग्र्य-प्रभागस्य तथा अनुक्रमणिकायाश्च पश्चात् दृश्यन्ते। (दीर्घतराय दृश्याय चित्रं नोदयतु).

शीर्षकानि प्रभागाश्च सम्पादयतु

प्रभागाः उपप्रभागाश्च शीर्षकैः आरभ्यन्ते। एतैः उपशीर्षकैः लेखः स्पष्टतरो भवयति यतस्ते पाठान् भञ्जयन्ति, सामग्रीं व्यवस्थापयन्ति, अनुक्रमणिकां च पूरयन्ति। अनुक्रमणिका च प्रयोक्तृभिः द्रष्टुं शक्या, विलोपयितुमपि शक्या (क्लिक्कृत्य अथवा इष्टतमानि परिवर्त्य)। अतिलघवोऽथवा अतिदीर्घाः प्रभागाः लेखे अशोभनीयाः दृश्यन्ते, ते च लेखस्य प्रवाहं बाधन्ते।

उपशीर्षकानां षट् स्तराः। एकतः आरभ्य षट् यावत्। उपशीर्षकस्य स्तरस्तु तस्योभयतः लग्नैः समताचिह्नैः (= इति) निर्धार्यते।

(...निर्मीयमानं पृष्ठम्)।