विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/गोडबङ्गः विश्वविद्यालयः

भारतस्य पश्चिमबङ्गस्य मालदायां विद्यमानः गौडबङ्गः विश्वविद्यालयः 2008 शकाब्दे प्रतिष्ठालब्धः । तत्र तावत् 21 एकविंशतिसंख्यकाः पि.जि विभागाः, 2500 संख्यकाः नामाङ्कनेन साकं प्रचलमानाः वर्तन्ते। तथा च 25 संख्यकाः स्नातकमहाविद्यालयं तथा 34 संख्यकाः प्रशिक्षणमहाविद्यालयाः 1.50 लक्षम् परिमितं छात्राः नामाङ्कनं कृतवन्तः वर्तन्ते। मालदा,उत्तरदिनाजपुरं दक्षिणदिनाजपुरं च मिलित्वा वर्तते। व्यातिक्रमं तु रायगञ्जविश्वविद्यालयः महाविद्यालयः अस्य विश्वविद्यालयेनानुमोदिता वर्तते। विश्वविद्यालयोऽयं 34 रवीन्द्रभवनसविधे N.H उपरि विद्यमानः अस्ति। केन्द्रियवासयानसंयोगस्थलं विश्वविद्यालयपरिसरेण साकं संयुक्तं वर्तते। पश्चिमवङ्गस्य 2007 सम्वत्सरे XXVI अधिनयमानुसारेण गौडवङ्गविश्वविद्यालयः प्रतिष्ठितः वर्तते। यत् पश्चिमवङ्गप्रदेशस्य मालदा जेलायाः इंलिशवाजार इति नगरे विद्यमानं वर्तते। पश्चिमबङ्गसर्वकारेण निर्मितं एकं नवीनः विश्वविद्यालयः वर्तते। एतस्य प्रमुखमुद्देश्यमासीत् शिक्षायाः अग्रगतिपरिचर्याश्च। मालदायां उत्तरदिनाजपुरे तथा दक्षिणदिनाजपुरे च आवश्यकगुणमानयुक्त-उच्चशिक्षावर्धनाय प्रतिष्ठितोऽयं विश्वविद्यालयः निर्मितवर्तते। यत्र राज्यस्तरीय तथा केन्द्रस्तरीय प्रवेशानुपातः दृष्ट्वा समानं वर्तते। विश्वविद्यलयः वोर्ड पुर्णतया मालदा,उत्तरदिनाजपुरं दक्षिणदिनाजपुरजेलायां स्थानिकक्षेत्रेषु शिक्षा वर्धनाय प्रतष्ठतः।