विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/विश्वभारतीविश्वविद्यालयः

विश्वभारतीवद्यालयस्य संस्थापनं रवीन्द्रनाथठाकुरेण बङ्गदेशस्य शान्तिनिकेतननामके नगर अकारि । भारतस्य विश्यविद्यालयेष्वयमेकोऽन्यतमः । अनेकानि स्नातकानि परास्नातकानि च संस्थानान्यत्र विश्वविद्यालय अन्तर्भुतानि । शान्तिनिकेतनस्य संस्थापकरवीन्द्रनाथठाकुरः १८६१तमे वर्षे कोलकातायामेकस्मिन्नाढ्ये कुले जज्ञे । एतस्य पितृपादः महर्षिदेवेन्द्रनाथठाकुरः १८६३तमे वर्षे स्वस्य साधनाया हेतुः बोलपुरनामके ग्रामे एक आश्रमः समस्थापयत्, यस्य नाम "शान्तिनिकेतनम्" अदायि । यस्मिन् स्थाने स साधनां करोति स्म तत्र सङ्गमरस्यैकस्यां शिलायां बङ्गभाषया आलिखितमासीत्"तिनि आमार प्राणेद आराम् मनेर आनन्द आत्मार शान्ति" इति । अस्मिन् स्थान एव १९०१तमे वर्षे रवीन्द्रनाथठाकुरो बालकानां शिक्षार्थमेकः प्रयोगात्मको विद्यालयः स्थापयामास प्रारम्भे यस्य नाम 'ब्रह्मविद्यालयः' इत्यासीत् पश्चाद् 'शान्तनिकेतनम्' इत्यस्थापि । तदनु "विश्वभारतीविश्वविद्यालयः" इति नाम्ना प्रख्यातोऽभूत्। ठाकुरो महान् प्रतिभावान्नासीत्।

        == शान्तनिकेतनस्य जन्म ==
                            गुरुशिष्ययोर्विषये विचारं कुर्वता ठाकुरेण अद्यतनानां शिशूनां समस्याः श्रद्धया अचीयन्त । एवञ्च स्वमतमभिव्यञ्जन् ठाकुरः शिक्षणसंस्थासु व्याप्तामनुशासनहीनतां परहर्तुं कारागारसेनयोः कठोरानुशासनेन कार्यसिद्धिर्न भविष्यति, एतद् क्रियते चेत् अध्यापकानां संस्थापनं प्रति काचित् समस्या भवेत् । विद्यार्थिभ्य इयमाशा कर्तुं न शक्यते यत् ते अध्यापकैस्सह तथा व्यवहरन्ति यथा केनचित् भूमिपतिना सह दौवारिको व्यवहरति । ठाकुरो विश्वसिति स्म यत् शिक्षायामादानप्रदानयोः प्रक्रिया यदि पारम्पारिकभावनाभिः युक्ता भवेत् तर्ह्यनुशासनस्य समस्या स्वयमेवापहृयेत ।  समाजे ज्ञानस्य प्रसारः प्रत्येकं वर्गे अतीतशिक्षाया एक आदर्श आसीत् । धर्मग्रन्थानां महाकाव्यानाञ्च वचनम्, भक्तो ध्रुवः, सीतावनवासः, दानवीरकर्णः, सत्यवादिहरिश्चन्द्रः इत्यादीनामुद्देश्यं तदेवासीत् । शिक्षेयं समाज उत्तमासीत्।
       ==विश्वभारत्याः संस्थापनम्==
                          ठाकुरः शान्तिनिकेतनस्य स्थापनेन हि न समतुष्यत् । तस्य चिन्तनमासीत् यत् प्राच्यपाश्चात्ययोरेकं सङ्गमस्थलं भवत्विदं शिक्षाकेन्द्रम् । षोडशाधिकोनविंशतितमे वर्षे(1916) ठाकुरेण देशान्तरात् प्रेषिते एकस्मिन् पत्रे अलेखि यद् "शान्तनिकेतनम् जातिगतबन्धनात् भौगोलिकबन्धनाच्च पृथक्करणीयमित्येव मे मनस्यस्ति। सर्वमानवजातेः विजयध्वजोऽत्रैव उड्डीयेत। पृथीव्याः स्वदेशिकाभिमानस्य बन्धनच्छेदनमेव मम जीवनस्यान्तिमं कार्यं भविष्यति। " स्वस्योद्देश्यं सफलीकर्तुं ठाकुरेण एकविंशत्यधिकोनविंशे वर्षे(1921) "यत्र विश्वं भवत्येकनीडम्" इत्यादर्शवाक्येन विश्वभारतीविश्वविद्यालः समस्थाप्यत। तस्मात्कालादेव इयं संस्था एका अन्ताराष्ट्रियविश्वविद्यालयत्वेन ख्यातिं प्राप्ता अस्ति।