विक्टर्-मैरी ह्युगो (१८०२ – २२ मे १८८५) एकः फ्रांसीसी लेखकः राजनेता च आसीत्। षष्टिवर्षाधिकं यावत् कालस्य साहित्यिकवृत्तेः कालखण्डे सः विविधविधासु, रूपेषु च लेखनं कृतवान्। सः सर्वकालिकस्य महान् फ्रांसीसी लेखकानां मध्ये एकः इति मन्यते।

विक्टर ह्यूगो
जन्म २६ फेब्रवरी १८०२ Edit this on Wikidata
मृत्युः २२ मे १८८५ Edit this on Wikidata (आयुः ८३)

तस्य प्रसिद्धाः कृतयः द हन्चबैक् आफ् नोट्रे-डेम् (१८३१) तथा लेस् मिसेरेब्ल् (१८६२) इति उपन्यासाः सन्ति। ह्युगोः क्रॉम्वेल्-नाटकेन, हेर्नानी-नाटकेन च रोमान्टिक-साहित्य-आन्दोलने अग्रणी आसीत्। तस्य बहवः कृतीः सङ्गीतस्य प्रेरणाम् अवाप्तवन्तः, तस्य जीवनकाले अपि च तस्य मृत्योः अनन्तरं, यथा ओपेरा रिगोलेट्टो, लेस् मिसेरेब्ल्स्, नोट्रे-डेम् डी पेरिस् इति संगीत नाटकानि च सः स्वजीवने ४,००० तः अधिकानि रेखाचित्राणि निर्मितवान्, मृत्युदण्डस्य उन्मूलनादिसामाजिककारणानां कृते च अभियानं कृतवान्।[१][२][३]

उल्लेख: सम्पादयतु

  1. Victor Hugo. W. W. Norton & Company. 1999. ISBN 9780393318999. 
  2. "The Andover Review". Houghton, Mifflin and Company. 1886. 
  3. "The Home and foreign review [formerly the Rambler]". 1863. 
"https://sa.wikipedia.org/w/index.php?title=विक्टर_ह्यूगो&oldid=476683" इत्यस्माद् प्रतिप्राप्तम्