विद्यादेवी भण्डारी (जन्म: वि.सम् २०१८ आषाढमासे ) नेपालदेशस्य द्वितीया एवञ्च गणतन्त्रात्मकस्य नेपालस्यैव स्त्रीवर्गेषु प्रथमा राष्ट्राध्यक्षा रूपेण निर्वाचिता इयं एका राजनीतिज्ञा तथा च नेपालकम्युनिष्टपक्षस्य च उपाध्यक्षा असीत् । सा अखिलनेपालमहिलासङ्घस्य च अध्याक्षा सञ्जाता । अस्या पति नेपालदेशस्य विशिष्टः राजनीतिज्ञः मदन भण्डारी नाम्ना प्रसिद्धः असीत् तस्य अनुमानेन विंशतिबर्षपुर्वं एकयानस्य दुर्घटनायां मरणमभूत् ।स अपि नेपालकम्युनिष्टपक्षस्य नेतासीत् । इयं स्वपति मदन भण्डारिणः मरणानन्तरं नेपालराजनीतौ सक्रिया सञ्जाता । इयं राष्ट्राध्यक्षा विद्यादेवी नेपालदेशस्य रक्षामन्त्रिणी च भूतवती ।

विद्यादेवी भण्डारी
राष्ट्रपतिः
इदानीन्तन
कार्यारम्भः
२९ अक्टोबर २०१५
प्रधानमन्त्री खड्गप्रसाद ओली
पूर्वगमः रामवरण यादव
व्यक्तिगत विचाराः
जननम् (१९६१-२-२) १९, १९६१ (आयुः ६२)
भोजपुर मनेभञ्ज्याङ नेपाल [१]
राजनैतिकपक्षः एमाले
पतिः/पत्नी मदन भण्डारी
अपत्यानि २ उषाकिरण भण्डारी
निशाकुशुम भण्डारी [१]
धर्मः हिन्दु

आधाराः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=विद्यादेवी_भण्डारी&oldid=483912" इत्यस्माद् प्रतिप्राप्तम्