भारतीयकालगणनानुगुणं मासस्य द्वितीयं दिनं भवति । प्रत्येकस्मिन् मासे इयं तिथिः द्विवारम् आगच्छति । शुक्लपक्षस्य कृष्णपक्षस्य च द्वितीयं दिनम् द्वितीया तिथिः भवति । द्वितीयायाम् एव कानिचनभारतीयपर्वाणि भवन्ति । तेषु बुधद्वितीया किञ्चन पर्व अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=द्वितीया&oldid=395460" इत्यस्माद् प्रतिप्राप्तम्