योगदानानि अन्विष्यन्ताम्विस्तीर्यताम्सङ्कुच्यताम्
⧼contribs-top⧽
⧼contribs-date⧽

७ जून् २०२१

  • ०५:५७०५:५७, ७ जून् २०२१ अन्तरम् इतिहासः +५,२४८ दुष्यन्तःपुरुवंशस्य राजा दुष्यन्तः प्राचीनकाले अस्माकं देशे दुष्यन्तः नामकः एकः प्रतापी राजा आसीत् । तस्य सुतः भरतः चक्रवर्ती सम्राट् आसीत् । इदं कथ्यते यत् तस्य नाम्ना एव अस्य देशस्य नाम भारतम् इति प्रसिद्धम् अभवत् । भारतस्य उत्तरस्यां दिशि हिमालयो नाम नगाधिराजः वर्तते । सः हिममण्डितैः दुर्गमैश्च निजशिखरैः प्रहरीव भारतस्य रक्षां करोति । दक्षिण दिशायां च हिन्दमाहासागर: भारतमातुः चरणप्रक्षालनं करोति अभिज्ञान शाकुन्तलम् महाकवि कालिदासेन विरचितमेकं बहु प्रसिद्ध नाटकम् अस्ति। अस्य नाटकस्य नायकः दुष्यन्त... वर्तमानः अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
"https://sa.wikipedia.org/wiki/विशेषः:योगदानानि/106.77.85.194" इत्यस्माद् प्रतिप्राप्तम्