Dr.V.K.Bhavani कृते सदस्यस्य योगदानानि

योगदानानि अन्विष्यन्ताम्विस्तीर्यताम्सङ्कुच्यताम्
⧼contribs-top⧽
⧼contribs-date⧽

२५ आगस्ट् २०२०

  • १५:५११५:५१, २५ आगस्ट् २०२० अन्तरम् इतिहासः +१,७५३ (नवीनम्) सदस्यः:Dr.V.K.Bhavaniअस्मिन् लोके दु:खस्य आदिक्यम् दृष्टुम् शक्यते।अत: दु:खमधिकृत्य न्यायदर्शनविषये प्रतिपाद्यमाना: विषयाणाम् रूपरेखा तदनुसृत्य समकालीनभारते अनुभव्यमाना दु:खम् प्रति सूचयितुम् इच्छामि। वर्तमानः अङ्कनम् : यथादृश्यसम्पादिका
  • ०६:११०६:११, २५ आगस्ट् २०२० अन्तरम् इतिहासः −४ विकिपीडिया:स्वागतम्दु:खपदार्थ। श्रीमद् गाैतमाचार्यविरचितम् न्यायदर्शनम् नाम ग्रन्थे षोडशपदार्थानाम् प्रतिपादनमेव क्रियते।तत्र प्रमाण-प्रमेय-संशय-प्रयोजनेत्यादि षोडशपदार्थानां पठनानन्तरं नि:श्रेयसप्राप्तिरिति मतम्।तत्र प्रत्यक्षानुमानोपमानशब्दा:प्रमाणानि। अात्मशरीरेन्द्रेयार्थबुद्धिमन:प्रवृत्तिदोषफलदु:खापवर्गास्तु प्रमेयम्। तत्र दु:खपदार्थमधिकृत्य लेखनम् कर्तुं इच्छामि। दु:खपदार्थ:क:? तस्य लक्षणं किं? इयं काल्पनिकलोके तस्य वैशिष्ट्यं किं? सुखंएव दु:ख:,दु:ख एवं सुखं इत्यत्र विस्तरपठनमेवात्र क्रियते।तद् अनन्तर पुट... अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
"https://sa.wikipedia.org/wiki/विशेषः:योगदानानि/Dr.V.K.Bhavani" इत्यस्माद् प्रतिप्राप्तम्