"कुम्भराशिः" इत्यस्य संस्करणे भेदः

→‎जन्मदिनम्: संचित्रसारमञ्जूषे योजनीये using AWB
No edit summary
पङ्क्तिः ९:
कुम्भे किं विद्यते इत्येतत् न ज्ञायते । जलं यदि स्यात् कियत् विद्यते इति न ज्ञायते । अतः कुम्भे अज्ञाताः विषयाः भवन्ति । कदाचित् तस्मिन् किमपि न भवेदेव । रिक्ते कुम्भे नूतनं किमपि दृश्येत । कश्चन भावः परिपूर्णः अंशः कुम्भे विद्यते इति भावयितुं शक्यम् । कुम्भराशिवत्सु अपि किञ्चन वैशिष्ट्यम्, आकस्मिकरूपेण ते प्रमुखपात्रं वहेयुः । किन्तु कदा कस्मिन् विषये इत्येतत् भवति गोप्यम् । तेषां सामर्थ्यं शक्तिविशेषश्च निगूहितं भवति । सूक्ष्मतया अवलोकनेन मात्रं तेषाम् अन्तर्गतशक्तिः सर्वैः अवगम्यते ।
==अधिपतिः==
मकर-कुम्भराश्योः [[शनिः]] अधिपतिः । ग्रहराज्यव्यवस्थायाः अनुसारं शनिः सेवकः । सेवातत्परतायाः सङ्केतः शनिः । शान्तिदाता अपि शनिः । लोके सेवायाः अपेक्षया उत्तमः धर्मः अन्यः न विद्यते । सेवातत्त्वं समीचीनतया अवगत्य कष्टकाले ये सहकर्तुम् अग्रे आगच्छन्ति ते अस्मिन् राशौ अन्तर्भवन्ति । कुम्भराशौ सुखिनः सन्तः सेवाकार्ये आत्मानं योजितवन्तः भवन्ति । अहङ्काराभिमानैः मुक्ता सेवा अत्र भवेत् । रुग्णालयेषु सेवकाः हृदयपूर्वकं यदि कार्यं कुर्वन्ति तर्हि सा उत्तमसेवा इति उच्यते । तादृशानां सेवाकार्याणां शनिः कारकः भवति । <br />
 
== कुंभ राशीच्या चिन्हावर जन्मलेल्या प्रसिद्ध व्यक्ती ==
स्वेतलाना खोडचेन्कोवा, अभिनेत्री, निर्माता, कॅमेरामन, डबिंग अभिनेत्री
 
व्लादिमीर झेलेंस्की, युक्रेनचे अध्यक्ष, निर्माता, अभिनेता, पटकथालेखक, दिग्दर्शक
 
अँड्रे झ्व्यागिन्सेव, दिग्दर्शक, पटकथालेखक, निर्माता, संपादक
 
आर्मेन सरगसियान, स्टोलोटो स्टेट लॉटरी वितरकाचे संस्थापक
 
आंद्रेई स्कोच, रशियन संसदेचे सदस्य<ref>https://globalmsk.ru/person/id/3162</ref><ref>https://www.kommersant.ru/doc/4416554</ref><ref>https://www.tadviser.ru/index.php/%D0%9F%D0%B5%D1%80%D1%81%D0%BE%D0%BD%D0%B0:%D0%A1%D0%BA%D0%BE%D1%87_%D0%90%D0%BD%D0%B4%D1%80%D0%B5%D0%B9_%D0%92%D0%BB%D0%B0%D0%B4%D0%B8%D0%BC%D0%B8%D1%80%D0%BE%D0%B2%D0%B8%D1%87</ref>
 
==राशिभावः==
कुम्भराशेः '''सहज-लाभ'''भावः इति निर्दिश्यते । अत्र लाभसम्बद्धाः अंशाः द्रष्टव्याः ।
"https://sa.wikipedia.org/wiki/कुम्भराशिः" इत्यस्माद् प्रतिप्राप्तम्