"ओडिशाराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
(लघु)No edit summary
पङ्क्तिः १:
{{Infobox state
<!-- See Template:Infobox settlemet for additional fields and descriptions -->
| official_name = ओडिशाराज्यम्ओड़िशाराज्यम्
| native_name = ଓଡ଼ିଶା
| native_name_lang =
पङ्क्तिः १२:
| image_map = India Orissa locator map.svg
| map_alt =
| map_caption = [[भारतम्|भारतस्य]] भूपटे ओडिशाराज्यम्ओड़िशाराज्यम्
| image_map1 = Orissa_State_map.svg
| map_caption1 = ओडिशाराज्यस्यओड़िशाराज्यस्य भूपटः
| latd = 20.15
| longd = 85.50
पङ्क्तिः २३:
| coordinates_region = IN-OD
| subdivision_type = देश
| subdivision_name = {{flag|[[भारतम्}}]]
| established_title = प्रतिष्ठित
| established_date = १ एप्रिल् १९३६
पङ्क्तिः ३१:
| seat_type = राजधानी
| seat = [[भुवनेश्वरम्]]
| seat1_type = बृहत्तम्बृहत्तमम् नगरम्
| seat1 = भुवनेश्वरम्
| government_footnotes =
पङ्क्तिः ६७:
| blank_info_sec2 = ७३.४५%
| blank1_name_sec2 = व्यावहारिकभाषा
| blank1_info_sec2 = ओडियाओड़िया भाषा
| website = [http://www.odisha.gov.in/ odisha.gov.in]
| footnotes =
}}
'''ओडिशाराज्यंओड़िशाराज्यं''' (Odisha) ({{lang-or|ଓଡ଼ିଶା}} {{IPA-or|/əˈdɪsə/|}}) [[भारतम्|भारतस्य]] आग्नेयतीरे विद्यमानं राज्यम् । इदम् '''ओडिश्शा''' इत्यपि निर्दिश्यते । प्राचीनकाले '''कलिङ्गम्''' इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओडिशाओड़िशा इति । [[ब्रिटेन|ब्रिटिश्-इण्डियाशासनस्य]] आधीन्ये इदं १९३६ तमवर्षस्य एप्रिल्मासस्य १ दिनाङ्के राज्यत्वम् आप्नोत् । [[ओडियाभाषा|ओडियाभाषाभाषिभिःओड़ियाभाषाभाषिभिः]] युक्तं राज्यमिदम् । अतः एप्रिल्-मासस्य प्रथमं दिनाङ्कम् '''उत्कलदिनत्वेन''' आचर्यते ।
 
ओडिशाओड़िशा विस्तारे [[भारतम्|भारतस्य]] राज्येषु नवमे स्थाने जनसङ्ख्या एकादशे स्थाने च विद्यते । राज्यस्य व्यावहारिकभाषा अस्ति [[ओडिया|ओडियाभाषाओड़ियाभाषा]] । अधिकांशाः जनाः अनया भाषया एव व्यवहरन्ति । अत्र ४८० किलोमीटर्मितम् अविच्छिन्नं समुद्रतीरं विद्यते । किन्तु उत्तमनौकास्थानानाम् अभावः दरीदृश्यते । धम्रानद्याः तीरे सद्यःकाले निर्मितं धम्रानौकास्थानम् उत्तमम् अस्ति । राज्यस्य अन्तर्भागः पर्वतप्रदेशयुक्तः विरलजनसंख्याप्रदेशश्च । कोरापुट्-प्रान्ते विद्यमानं [[१६७२]] मीटर्मितोन्नतं '''देबमालीः'''पर्वतः राज्यस्य अत्युन्नतं स्थलं वर्तते ।
 
जगति दीर्घतमः हिराकुड्सेतुः(मृत्तिकासेतुः) अस्मिन् राज्ये विद्यते । [[जगन्नाथपुरी|पुरि-]][[कोणार्कमन्दिरम्|कोणार्क-]][[भुवनेश्वरम्|भुवनेश्वरनगराः]] च प्रसिद्धानि प्रवासकेन्द्राणि सन्ति । पुरिक्षेत्रे जगन्नाथस्य देवालयः, [[कोणार्कमन्दिरम्|कोणार्कस्य सूर्यदेवालयः]], उदयगिरि-खण्डगिरिगुहाः, [[भुवनेश्वरम्|भुवनेश्वरस्य]] धौलिगिरिः, पारदीपनौकाश्रयः च प्रसिद्धस्थानानि सन्ति ।
"https://sa.wikipedia.org/wiki/ओडिशाराज्यम्" इत्यस्माद् प्रतिप्राप्तम्