Add
Add
पङ्क्तिः १:
'''साधु: गरीबदास: महाराज:''' एक:आध्यात्मिकनेता समाजसुधारकर्ता च आसीत् । सः १७१७ तमे वर्षे [[भारतम्|भारतस्य]] [[हरियाणाराज्यम्|हरियाणा:]] प्रांते: जिला: [[झज्जरमण्डलम्|झज्जरस्य]] छुड़ानी ग्रामे: धनखड़ [[जाट|जाटस्‌]] कुटुम्बे जन्म प्राप्नोत्। सः धनिकः कृषकः आसीत् ।स्वस्य विवरणानुसारं तस्य आध्यात्मिकयात्रा तदा आरब्धा यदा "सर्वशक्तिमान् ईश्वरः" [[कबीरः]] तस्य समीपं गत्वा १० वर्षे दीक्षां दत्तवान् ।<ref>{{Cite book
| अमर ग्रंथ = संत गरीबदास
}}</ref> "सर्वशक्तिमानदेव कबीर" इत्यस्मात् आध्यात्मिकजागरूकतां प्राप्त्वा सः स्वमुखे: अनेकानि वाणानि उच्चारितवान् इति पवित्रपुस्तकं गरीबदास जी ग्रंथरूपेण संगृहीताः सन्ति। गरीबदासपन्थः अपि कबीरपन्थः अस्ति। सन्तगरिबदासः स्ववचनेन अवदत् यत् कबीरसाहेबः सत्लोके परमेश्वरः अस्ति। गरिबदासस्य मृत्युः १७७८ तमे वर्षे अभवत्, तस्य अवशेषाणां उपरि स्मारकं स्थापितं च ।
}}</ref>
"https://sa.wikipedia.org/wiki/गरीब_दास:" इत्यस्माद् प्रतिप्राप्तम्