"मनुष्यः" इत्यस्य संस्करणे भेदः

(लघु) r2.5.5) (robot Modifying: ne:मानव शरीर
No edit summary
पङ्क्तिः ४:
 
ते अन्टार्टिकाम् मुक्त्वा सर्वेषु महाद्वीपेषु वसन्ति।
 
==संस्कृतिः==
मनुष्येतिहासे त्रयः कालाः वर्तन्ते। ते [[पाषाणकालम्]] [[कांस्यकालम्]] [[अयस्कालम्]] च। पुरा मनुष्याः व्याधाः आसन्। ततः एव ते नदीतीरेषु ग्रामान् स्थापयित्वा कृषिम् अकुर्वन्। तदा एव मनुष्याः धातूनाम् उपयोगम् आरभन्त। तदा ते साम्रज्यान् प्रस्थाप्य युद्धानि अकुर्वन्। अधुना जनाः दूरदर्शन-दूरवाणि-गणनि इत्यादीनाम् विविधानाम् यन्त्राणाम् निर्माणम् कृत्वा क्षेमेण वसन्ति।
 
==जीवविद्या==
माध्यम् औन्न्त्यम् : ५ - ६ पा.
माध्या गुरुता : पुं : ७६-८३ स धा. स्त्री : ५४-६४ स धा.
माध्यजीवनम् : ३०-८३ वर्षाणि
मनुष्याणाम् चर्मम् कृष्णम् कपिशम् पीतम् पाटलम् वा श्वेतम् वर्तते। मनुष्यकेशः अपि कृष्णः कपिशः रक्तः पीतः वा श्वेतः वर्तते।
[[image:Human_skeleton_front_en.svg|thumb|right|225 pix|मनुष्यस्य अस्थिपञ्जरम्]]
 
[[af:Mens]]
"https://sa.wikipedia.org/wiki/मनुष्यः" इत्यस्माद् प्रतिप्राप्तम्