"क्षेमेन्द्रः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
क्षेमेन्द्रेण रामायणकथामञ्जरी, भारतमञ्ज्री चेति ग्र्न्थद्व्यम् अपि लिखितम् | तयोः ग्रन्थयोः नाम्ना एव ज्ञायते यत् तौ
रामायणभारतयोः सङ्ग्रहरूपौ इति |बृहत्कथामञ्जर्याः रचना १०६३ तमे क्रिस्ताब्दे आरब्धा, १०६६ तमॆ क्रिस्तब्दे समाप्तिं गता च इति ज्ञायते | अतः एतत् तु निश्चितं यत् क्षेमेन्द्रः एकादशे शतके आसीत् इति | एषः काश्मीरराजस्य् अनन्तस्य आस्थाने आसीत् | एतस्य पिता प्रकाशेन्द्रः |
[[वर्गः:काव्यम्]]
[[वर्गः:साहित्यम्]]
"https://sa.wikipedia.org/wiki/क्षेमेन्द्रः" इत्यस्माद् प्रतिप्राप्तम्