"श्रीमद्भागवतमहापुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
'''भागवतपुराणम्''' हिन्दूधर्मस्य अनुयायीनां अष्टादशपुराणनां मध्ये एकः। अस्मिन् '''श्रीमद्भागवतम्''' अथवा केवलम् भागवतञ्च उच्यते। पुराणस्य मुख्यवर्ण्यविषयः [[भक्ति योग]] अस्ति, पुराणे कृष्णाय सर्वेषां देवानां देव वा स्वयं भगवतः रूपे चित्रितः कृतमस्ति। एतत् अतिरिक्तम् अस्मिन् पुराणे रसभावस्य भक्तिनिरुपणञ्च कृतमस्ति, परंपरागतरुपेण एतत् पुराणस्य रचयिता [[व्यासः]] आसित्। श्रीमदभागवतम् भारतीयवाङमयस्य मुकुटमणिः अस्ति। भगवता शुकदेवेन महाराज्ञे परीक्षिताय उक्तम् भक्तिमार्गस्य वर्णनं अस्मिन् पुस्तके अस्ति। पुराणस्य प्रत्येकश्लोकेषु श्रीकृष्ण-प्रेमेण सुगन्धितमस्ति। साधन-ज्ञानः, सिद्धज्ञानः, साधन-भक्तिः, सिद्धा-भक्तिः, मर्यादा-मार्गः, अनुग्रह-मार्गः, द्वैताद्वैत समन्वयेन सह प्रेरणादायी विविधानि उपाख्यानानि अद्भुतप्रकारेण संग्रहिताः सन्ति। <ref>[http://www.gitapress.org/hindi गीताप्रेस डाट काम]</ref>
 
भागवतपुराणे महर्षि [[सूत]] गोस्वामी तस्य समक्षे प्रस्तुत साधूभ्योप्रस्तुतसाधूभ्यो एकाम् कथां उवाच। साधवः सूतसमक्षे भगवतः विष्णोः विभिन्नानाम् अवताराणां विषये जिज्ञासां कुर्वन्ति। सूतगोस्वामी समस्तप्रश्नानां उत्तरं ददाति। अस्मिन् ग्रन्थे द्वादश स्कन्धाः वर्तन्ते। प्रथमे स्कन्धे सम्पूर्णानाम् अवताराणां संक्षिप्तरुपेण वर्णितमस्ति।
 
==स्कन्ध==
"https://sa.wikipedia.org/wiki/श्रीमद्भागवतमहापुराणम्" इत्यस्माद् प्रतिप्राप्तम्