"कृष्णदेवरायः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Image:Vijayanagara.jpg|thumb|200px|right|महाराजः कृष्णदेवरायः]]
'''कृष्णदेवरायः''' [[विजयनगर]] साम्राज्यस्य [[तुळुवा]] वंशस्य राजा आसीत्। भारतीयेतिहासे प्रख्यातं विजयनगरसाम्राज्यम् । तस्य पालकः कश्चित् सुसम्पन्नः राजा आसीत् । सः स्वपराक्रमेण बलयुक्तं शत्रुसैन्यं जित्वा अपि, पुनः शत्रौ दयागुणं दर्शयति स्म । अतः सः चक्रवर्ती उत्तमः, योग्यः परिपालकः प्रजारञ्जकश्च इति कीर्तितः आसीत् । तस्य काले हम्पिनगरेहम्पिनगरस्य वीथीषु रत्नानि, वज्राणि वीथीषु, जूर्णानि, धान्यानि इव विक्रीण्ते स्म वणिजः? । धर्मस्य, ललितकलानां च उदारभावेन आश्रयं कल्पितवान् आसीत् सः र्सिकःरसिकः । स्वयं महाकविः सन् अपि परकवितानुरागी आसीत् सः ।
नगरे आपणेषु यथा सामान्यवणिजः धान्यस्य विक्रयणं कुर्वन्ति तथा एतद्देशीयाः वणिजः रत्नानि वज्राणि राशीकृत्य तेषां विक्रयणं कुर्वन्ति स्म । तस्य राज्ये रात्रिसमयेऽपि युवतयः आभरणानि धृत्वा विना भयम् एकाकिन्यः अपिएव सञ्चरन्ति स्म ।
अन्यदेशेभ्यः आगताः यात्रिणः अस्माकं देशे तस्य्तस्य राज्यम् एवम् आसीदिति लिखितवन्तःस्वग्रन्थेषु दृश्यन्तेउल्लिखितवन्तः स्वग्रन्थेषुसन्ति । तेन ज्ञायते तत् राज्यं कियत् धनवत्, राजा च कियान् समर्थः आसीत् इति ।
सः प्रभुः एव श्रीकृष्णदेवरायः विजयनगरसाम्राज्यसय्विजयनगरसाम्राज्यस्य चक्रवर्ती ।
==वैभवोपेतयुगनिर्माता==
भारतीयेतिहासे कर्णाटकराज्यस्य प्रस्तावः यदा भवति तदा प्रथमतः नामद्वयं स्मर्यते । बादामि-चालुक्य- वंशीयः पुलकेशी, विजयनगरस्य श्रीकृष्णदेवरायः चेति ।
श्रीकृषणदेवरायस्यश्रीकृष्णदेवरायस्य कालः कर्णाटकस्य अत्यन्तवैभवसूचकः कालः । तदा सहस्राधिकाः भव्याः सुन्दराः देवालयाः निर्मिताः । तस्मिन् काले सहस्रशः तटाकाः निर्मिताः आसन् ।जलप्रवाहॆण। जलप्रवाहॆण पूर्णाः कुल्याः क्षत्राणिक्षेत्राणि सारवनिसारवन्ति कृतवत्यः आसन् । कवयः साहित्यकाराः नाट्ककर्तारःनाटककर्तारः च राज्ञा पुरस्कृताः सन्तः साहित्यचिन्तनविनोदैः समयं यापयन्ति स्म । ऋषिगणाः विद्वज्जनाश्च हिन्दूधर्मस्य संस्कृतेः संरक्षणाधिकारं समर्थाय श्रीकृष्णदेवरायाय समर्प्य तात्त्विकम् आध्यत्मकंअध्यात्मिकमार्गदर्शने मार्गनिर्देशनंआत्मानं कुर्वन्तियोजितवन्तः स्म्आसन् । सर्वान् जित्वा दक्शीणभारतदेशंदक्षिणभारतदेशं प्रविश्य हिन्दुध्र्मस्यहिन्दुधर्मस्य संस्कृतेश्च नाशेनाशने उद्यताः विधर्मीयाः यवनाः श्रीकृष्णदेवरायस्य नाम्नामश्रवणमात्रेण श्रुत्वैवएव भयभ्रान्ताःभीताः भवन्ति स्म । तथाविधःतथा कालःआसीत् श्रीकृष्णदेवरायस्यश्रीकृष्णदेवरायः
==भूमिका==
[[Image:Vitthala temple DK.jpg|250px|thumb|right|गानीयस्थम्भसहितःगानस्तम्भसहितः वित्तलमन्दिरम्विठ्ठलमन्दिरम्]]
श्रीक्रूष्णदेवरायस्यश्रीकृष्णदेवरायस्य सिंहासनारोहणसमये विजयनगरसाम्रज्यस्यविजयनगरसाम्राज्यस्य स्थितिः कथम् आसीत् ? उच्यते । साळुववंशस्य प्र्तिपक्षिभूतेप्रतिपक्षिभूते तौलुववंशे प्रख्यातजातस्य प्रख्यात-दण्डनायकस्य नरसनायकस्य अधीनम् आसीत् तद् राज्यम् । स एव श्रीकृष्णदेवरायस्य जनकः । ज्येष्ठपत्न्याः पुत्रः नरसिंहः इति, द्वितीयपत्न्याः पुत्रः श्रीक्रुष्णदेवरायः इति च द्वौउभौ पुत्रौ आस्ताम्आस्तां नरसनायकस्य ।
श्रीकृष्णदेवरायः क्रैस्ताब्दे १४७४ तमे वर्षे अजायत । नरसनायकः सर्वाधिकारान् प्राप्तवान् अपि स्वंआत्मानं चक्रवर्तित्वेन न प्रकटितवान् ज्येष्ठपुत्रस्य द्वितीय- वीरनरसिंहस्य सिंहासनारोहणानन्तरं परिस्थितीनां परिवर्तनम् अभवत् । साळुवसाळुववंशजान् वंशजान् संपूर्णतयासम्पूर्णतया निष्कास्य , ’महाराजाधिराज’‘महाराजाधिराज’ इत्यादीनां बिरुदानाम् उअपयोगंउपयोगं आत्मनः विषये कृतवान् वीरनरसिंहः । तेन पार्श्वराजानाम् मनसि असूया अवर्धत । तत्र तत्र प्र्तिकूलसङ्घटनाःतद्विरॊधिसङ्घटनानि जाताःउत्पन्नानि । पञ्चषाणां वर्षाणां पालनकाले द्वितीयनरसिंहः सामन्तराजनियन्त्रणे कष्टम् अनुभूतवान् ।
तेषु एव दिनेषु युवा श्रीकृष्णदेवरायः पालनविधानं ज्ञातवान् । द्वितीयवीरनरसिंहः श्रीकृष्णदेवरायस्य वीरत्वं, प्राबल्यञ्च न असहत । साम्राज्यं स्वीयसप्तवर्षीयेण पुत्रेण प्राप्तव्यम् इति तस्य भावना आसीत् । मृत्युसमयः समागतः इति ज्ञात्वा विश्वासपात्रेण केनचित् मन्त्रिणा सह समालोच्य कुतन्त्रं रचितवान् सः ।
’महामन्त्रिन् ! मम पुत्रः एव साम्राज्यं प्राप्नुयात्, अतः सोदरः श्रीकृष्णदेवरायः? न जीवेत्’ इति तम् उक्तवान राजा ।
"https://sa.wikipedia.org/wiki/कृष्णदेवरायः" इत्यस्माद् प्रतिप्राप्तम्