"कृष्णदेवरायः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
==सिद्धता==
राज्यपालनं कुर्वन् एव कनिष्ठसोदरम् अच्युतरायं, ज्येष्ठसोदरस्य पुत्रञ्च चन्द्रगिरिं प्रति प्रेषितवान् श्रीकृष्णदेवरायः । तेन ताभ्यां द्वारा आपतिष्यमाणाः समस्याः तेन अपाकृताः । अधिकारप्राप्त्यनन्तरं प्रथमे वर्षे एव १८ प्रान्तानां मण्डलाधीशान् आहूय सत्कृत्य साम्राज्यस्य ध्येयं, स्वीयं पालनविधानञ्च विवृतवान् सः । गोवाराज्यम् आक्रान्तवद्भिः ‘पोर्चगीस्’ जनैः सह मैत्रीबन्धं वर्धितवान् । यथा सुल्तानजनाः तत्साहाय्यं न प्राप्नुवन्ति तथाविधमपि प्रयत्नं कृतवान् । सेनायाः आवश्यकानि आयुधानि, अश्वान् तेभ्यः सङ्गृहीतवान् च ।
एकस्मिन् दिने तिम्मरसुना सह भाषमाणः रायः एवमुक्तवान् - ‘अप्पाजी ! अहम् अस्माकं पूर्वजानां कृते द्त्तं वचनं विस्मृतवान् आसम् । पुरा कलिङ्गराज्याधीशः प्रतापरुद्रगजपतिः गोलकोण्ड्सुल्तानेनगोलकोण्डसुल्तानेन सहितः अस्माकं प्राच्यभागान् आक्रान्तवान् अस्ति । तस्य शीघ्रंविरुद्धम् प्रतिक्रियाअस्माभिः कर्तव्याकॊपि क्रमः शीघ्रं स्वीकर्तव्यः । स्वार्थपरस्य तस्य अन्यदेशः,अन्यदेशस्य धर्मस्य संस्कृतेः च धर्मः,विषये संस्कृतिःलेशमात्रेण इत्यादिअपि चिन्तनंआदरः नास्ति’ इति ।
’प्रथमम्‘प्रथमम् उम्मेत्तूरुराजः चिक्करायः जेतव्यः, यतः सः स्वस्य स्वातन्त्रत्वंस्वामित्वम् प्रकटितवान्उद्घोषितवान् अस्ति’ इति तिम्मरुसुःतिम्मरसुः उक्त्वान्उक्तवान्
सोदरस्य वीरनरसिंहस्य असमर्थताकारणतः विजयनगरराज्यस्यकेषाञ्चन केभ्यश्चित्शत्रुराजानः शत्रुजनेभ्यःविजयनगरराज्यस्य महतीमहतीं हानिःहानिं जाताकृतवन्तःतस्याःश्रीकृष्णदेवरायः एकैकस्याःतान् श्रीक्रुष्णदेवरायःसर्वान् श्रीकृष्णदेवरायःअपि प्रतिक्रियाम्सूक्तरीत्या आरब्धवान्अपाठयत्
चिक्करायः युध्दे मृतः । तत्पुत्रेण सह स्नेहकामः राज्यं प्रत्यर्पितवान् रायः । इतरसामन्तराजानां श्रीकृष्णदेवरायस्य विषये विश्वासः जातः । पेनुगोण्डाराज्यं स्वतन्त्रम् अभवत् । मन्त्रिणः कोण्डमनरसय्यस्य पुत्रः देवनरसय्यः तत्र राज्यपालनाय नियुक्तः । प्रजानां करशुल्कं न्यूनीकृतवान् श्रीकृष्ण्देवरायः । अनेकेषां देवालयानां, धर्मशालानां च निर्वहणाय भूरि क्षेत्रादिकं दत्तवान् । तेन जनानां श्रीकृष्णदेवराये गौरवम् अवर्धत ।
 
"https://sa.wikipedia.org/wiki/कृष्णदेवरायः" इत्यस्माद् प्रतिप्राप्तम्