"कृष्णदेवरायः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४९:
 
==पण्डितसभाः==
श्रीकृष्णदेवरायस्य आस्थाने विविधभाषाणाम्विविधभाषाभाषीयाः अनेके कवयः पण्डिताः आसन् । व्यासरायेण स्थापितं सरस्वतीविद्यापीठम् इदानीं विश्वविद्यालयत्वेन मान्यतां प्राप्य विविधशास्त्राणाम् अध्ययनकेन्द्रम्अध्ययनकेन्द्रं अभवत्जातम् आसीत् । दूरदेशेभ्यः छात्राणां, पण्डितानाञ्च तत्र आगमनम् अभवतभवति स्म । राजास्थाने व्यासरायस्य अध्यक्षतायां पण्डितानां सम्माननं, गौरवसम्भावनञ्च भवति स्म्स्म । देशे सर्वत्र अनेकेषां ग्र्न्थानांग्रर्न्थानां भाष्यटीकाटिप्पण्यः कारिताः, पण्डितैः, कविभिः काव्यानि, नाटकानि रचितानि, अनेके प्रबन्धाश्च लेखिताः रायेण ।
कलिङ्गराज्यविजयानन्तरंकलिङ्गराज्यविजयस्य अनन्तरं यात्रातः प्रत्यागमनस्मये गजपतेः आस्थानतः लोल्ललक्ष्मीधर -दिवाकर नामकौ द्वौ पण्डितौ कृष्णदेवरायेण्कृष्णदेवरायेण सह आगतवन्तौ । महान् संगीतविद्वान् लक्ष्मीनारायणः श्रीकृष्णदेवरायस्य गुरुगुरुः । प्रधानमन्त्री तिम्मरुसुःतिम्मरसुः स्वयं संस्कृते महान् पण्डितः । तस्य सोदरः नडिन्दलः महामन्त्री अपि संस्कृतग्र्न्थान्संस्कृतग्रन्थान् रचितवान् एव तेलुगुविद्वत्सु अल्लसानि पेद्दनः, नन्दितिम्मनः, धूर्जटिः, रामभद्र्कविः, पिङ्गलिसूरनः, हास्यकविः तेनालिरामकृष्णः, ताल्लपाक पेदतिरुमलय्यः चिन्तलपूडि मल्लकविः, इत्यादयः प्रमुखाः । कन्नडकविषु तिम्मण्णः , अभिनववादी विद्यानाथः गुब्बि मल्लण्णः, कुमारवाल्मीकिः, चाटु विट्ठलनाथः च प्रमुखाः । महातपस्वी वेदान्ती व्यासरायः?, पुरन्दरदाअसःपुरन्दरदासः, कनकदास्ःकनकदासः इत्यादयः श्रीकृष्णदेवरायस्य् साहित्याभिमानेन् प्रभाविताः एव । श्रीकृष्णदेवरायस्य साहित्याभिमानेन प्रभाविताः एवआसन् । श्रीकृष्णदेवरायस्य साम्राज्यविस्तरणं यथा वैविध्यभरितम्, राजास्थाने स्थितानां कवीनां, पण्डितानां, भाषाः अपि तथैव वैविध्यपूर्णाः । तमिलकविः कुमारसरस्वती, मङ्गलपुरुषज्ञानप्रकाशः, हरिहरदासः तत्त्वकविः इत्यादयः सर्वे रायस्य आस्थाने सम्मानिताः ।
श्रीकृष्णदेवरायः स्वयं कविः । सः पण्डितान् तर्पयतः ग्रन्थानपि रचितवान्। सुप्रसिध्दम् ’आमुक्तमाल्यदासुप्रसिद्धम्’आमुक्तमाल्यदा (विष्णुचित्तीयम्)’ इति तेलुगुकाव्यं श्रीकृष्णदेवरायस्य्श्रीकृष्णदेवरायस्य राजनीतिं कविताशक्तिं च ज्ञापयति । मदालसाचरितम्, रसमञ्जरी इत्यादिकाव्यानि श्रीकृष्णदेवरायः रचितवान् । जाम्बवतीकल्याणम् इति संस्कृतनाटकं स्वयं विरच्य अभिनीतवान् । श्रीकृष्णदेवरायस्य राज्ञी जगन्मोहिनीदेवी तुक्क्पञ्चकम् नाम्ना कानिचन पद्यानि लिखितवती ।
 
==शिबिकाम् ऊढवान् राजा==
 
"https://sa.wikipedia.org/wiki/कृष्णदेवरायः" इत्यस्माद् प्रतिप्राप्तम्