"फुफ्फुसः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) robot Adding: la:Pulmo
पङ्क्तिः १:
[[चित्रम्:Thorax_Lung_3d_from_ct_scans.jpg|thumbnail|250px|मनुष्यफुफ्फुसौ]]
फुफ्फुसः एकः स्यूतसदृशः इन्द्रियम् अस्ति। मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः। तौ वक्षस्थले स्थितौ। एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासम् कुर्वन्ति। अनयोः वर्त्योः परिवृत्तिः भवति।
 
[[वर्गः:इन्द्रियम्]]
 
[[af:Long]]
Line ५२ ⟶ ५४:
[[ko:허파]]
[[ku:Pişik]]
[[la:Pulmo]]
[[ln:Lipúlúlú]]
[[lt:Plautis]]
Line १०४ ⟶ १०७:
[[zh-min-nan:Hì (khì-koan)]]
[[zh-yue:肺]]
 
[[वर्गः:इन्द्रियम्]]
"https://sa.wikipedia.org/wiki/फुफ्फुसः" इत्यस्माद् प्रतिप्राप्तम्