"जहाङ्गीर" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रं:Bichitr - Jahangir preferring a sufi sheikh to kings.jpg|thumb|right|जहांगीर]]
'''नूर-उद-दिन सलीम जहाँगीर''' ([[हिन्दी]]: नूरुद्दीन सलीम जहांगीर [[पारसी]]: نورالدین سلیم جهانگیر)(पूर्ण उपाधि: अल-सुल्तान अल-'आज़म वाल खकान अल-मुकर्रम, ख़ुशरू-ई-गीति पनाह, आबु'ल-फथ नूर-उद-दिन मुहम्मद जहाँगीर पादशाह ग़ाज़ी [जन्नत-मकानी])(२० सेप्टेम्बर १५६९ – ८ नवम्बर १६२७) एकःसहस्र एवः पञ्चात् तस्य मृत्यौ मुग़ल साम्राज्यस्य रेखक आसीत। एतद अकबरस्य तृतीय एवः अग्रिम जीवितः पुत्र आसीत।
 
*[[भारतीय-सूची]]
"https://sa.wikipedia.org/wiki/जहाङ्गीर" इत्यस्माद् प्रतिप्राप्तम्