"लक्ष्मणः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) robot Modifying: en:Lakshmana; अंगराग परिवर्तन
पङ्क्तिः १:
[[Fileचित्रम्:Lakshmana Arnab Dutta 2010.JPG|thumb|200px|लक्ष्मणः]]
लक्ष्मणः [[अयोध्या]]चक्रवर्तिनः [[दशरथः|दशरथस्य]] पुत्रः | [[रामः|श्रीरामचन्द्रस्य]] अनुजः | अस्य पत्नी [[ऊर्मिला]] | [[सुमित्रा]]याः पुत्रः इति हेतोः सौमित्री इत्यपि अपरं नाम | लक्ष्मणः आदिशेषांशसम्भूतः |
 
== मखसंरक्षणम् ==
 
[[विश्वामित्रः]] यदा दशरथस्य सकाशे पुत्रयोः साहाय्यम् अयाचत तदा लक्ष्मणः अपि [[रामः|श्रीरामेण]] सह मखसंरक्षणार्थं वनं गतवान् | असुरशक्तीनां नाशनञ्च कृतवान् |
 
== नासाच्छेदः ==
 
यदा श्रीरामादयः वनवासे पञ्चवट्यामासन् तदा रावणस्यानुजा [[शूर्पणखा]] प्रच्छन्नवेषेण युवतीवेषं धृत्वा श्रीरामस्य सकाशमागतवती | रामस्तु तस्याः मायावेषं ज्ञात्वा ताम् अनुजस्य लक्ष्मणस्य समीपं प्रेषितवान् | लक्ष्मणः शूर्पणखायाः नासाच्छेदं कृतवान् |
 
== [[मेघनादः|मेघनादस्य]] वधः ==
 
रामरावणसैन्ययोर्मध्ये जाते युद्धे रावणपुत्रं मेघनादं लक्ष्मणः मारितवान् | मेघनादः मारणाध्वरदीक्षित आसीत् | येन चतुर्दशवर्षाणि यावत् ब्रह्मचर्यं परिपालितं तेनैव मेघनादस्य वधः कर्तुं शक्य आसीत् | तदा लक्ष्मण एव मेघनादं मारितवान् |
 
== सीतामातरि लक्ष्मणस्य भक्तिः ==
 
लक्ष्मणः सर्वदा सीतारामयोः मातरं पितरञ्च पश्यति स्म | यदा रामः सुवर्णमृगमनुसरन् गतः तदा 'हा सीते ! हा लक्ष्मण !' इति आक्रन्दनं श्रुतम् |तस्मिन्नवसरे तच्च आक्रन्दनं रामस्येति मत्वा सीता स्वभर्तुः रामस्य रक्षणार्थं गन्तुं लक्ष्मणं प्रेरितवती | तदा च लक्ष्मणः 'नैषः रामस्य ध्वनिः अपि तु आसुरीशक्तेः प्रभाव' इति कथितवान् | तदा लक्ष्मणः सीतायामन्यमनस्कः सन् इत्थं ब्रवीतीति सीतामाता लक्ष्मणं भर्त्सितवती | तदा च लक्ष्मणः बहु खेदमनुभूतवान् |
पङ्क्तिः २६:
 
[[वाल्मीकिरामायणम्]]
 
[[en:LakshmaNA]]
[[bn:লক্ষ্মণ]]
[[de:Lakshmana]]
[[en:LakshmaNALakshmana]]
[[es:Lákshmana]]
[[fi:Lakshmana]]
[[fr:Lakshmana]]
[[hi:लक्ष्मण]]
Line ४१ ⟶ ४३:
[[pt:Lakshmana]]
[[ru:Лакшмана]]
[[fi:Lakshmana]]
[[te:లక్ష్మణుడు]]
[[th:พระลักษมณ์]]
"https://sa.wikipedia.org/wiki/लक्ष्मणः" इत्यस्माद् प्रतिप्राप्तम्