"मत्स्यपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{ ज्ञानसन्दुक पुस्तकम्
| name = [[मत्स्यपुराणम्]]
| title_orig =
| translator =
| image = [[file:मत्स्यपुराण.gif|150px]]
| image_caption =गीताप्रेस गोरखपुरस्य आवरण पृष्ठ
| author = वेदव्यास
| illustrator =
| cover_artist =
| country = [[भारत]]
| language = [[संस्कृत]]
| series = [[पुराण]]
| subject = [[विष्णु]] [[भक्ति]]
| genre = वैष्णव ग्रन्थः
| publisher =
| pub_date =
| english_pub_date =
| media_type =
| pages =
| isbn =
| oclc =
| preceded_by =
| followed_by =
}}
 
अष्टादशसु महापुराणेषु चत्वारि [[पुराणम्|पुराणानि]] प्राचीनतमानि सन्ति | तानि मत्स्य-ब्रह्माण्ड-वायु-विष्णुपुराणानि | महाप्रलयावसरे भगवान् श्री विष्णुः [[मत्स्यावतारः|मत्स्यावतारं]] ('मत्स्यावतारिणं देवं मत्स्याकारं प्रकल्पयेत्')धृत्वा मनुम् उद्दिश्य दत्तं बोधनम् एव इदं पुराणम् | अस्मिन् हरिशिवयोः उभयोः अपि स्तुतिः विद्यते इत्येतत् वैशिष्ट्यम् | अस्मिन् पुराणे १५,००० श्लोकाः २९१ अध्यायेषु विद्यन्ते |
 
==अस्मिन् पुराणे एते विषयाः वर्णिताः सन्ति -==
* कृष्णाष्टमी-गौरितृतीया-अक्षयतृतीया-सरस्वती-भीमद्वादशी[[व्रतम्|व्रतनिरूपणम्]]
* प्रयाग-नर्मदा-कैलासवर्णनम्
Line ४३ ⟶ १८:
* [[चन्द्रवंशः|चन्द्रवंश]]-[[सूर्यवंशः|सूर्यवंश]]-[[यदुवंशः|यदुवंश]]--[[कुरुवंशः|कुरुवंशानां]] विवरणम्
* [[युगः|युग]]कल्पादीनां विवरणम्
 
इस पुराण में सात कल्पों का कथन है, नृसिंह वर्णन से शुरु होकर यह चौदह हजार श्लोकों का पुराण है। मनु और मत्स्य के संवाद से शुरु होकर ब्रह्माण्ड का वर्णन ब्रह्मा देवता और असुरों का पैदा होना, मरुद्गणों का प्रादुर्भाव इसके बाद राजा पृथु के राज्य का वर्णन वैवस्त मनु की उत्पत्ति व्रत और उपवासों के साथ मार्तण्डशयन व्रत द्वीप और लोकों का वर्णन देव मन्दिर निर्माण प्रासाद निर्माण आदि का वर्णन है। इस पुराण के अनुसार मत्स्य (मछ्ली) के अवतार में भगवान विष्णु ने एक ऋषि को सब प्रकार के जीव-जन्तु एकत्रित करने के लिये कहा और पृथ्वी जब जल में डूब रही थी, तब मत्स्य अवतार में भगवान ने उस ऋषि की नांव की रक्षा की थी। इसके पश्चात ब्रह्मा ने पुनः जीवन का निर्माण किया। एक दूसरी मन्यता के अनुसार एक राक्षस ने जब वेदों को चुरा कर सागर में छुपा दिया, तब भगवान विष्णु ने मत्स्य रूप धारण करके वेदों को प्राप्त किया और उन्हें पुनः स्थापित किया।
[संपादित करें]
अस्मिन् पुराणे सप्तकल्पानां विवरणम् उपलभ्यते | मनुमत्स्ययोः संवादतः अस्य पुराणस्य आरम्भः भवति | नृसिंनवर्णनं, ब्रह्माण्डवर्णनं, देवतानाम् असुराणां च प्रादुर्भावः, मरुद्गणस्य आविर्भावः,पृथुराज्यस्य वर्णनं, वैवस्वतमनोः उत्पत्तिः, व्रतादीनां विवरणं, मन्दिरप्रासादादीनां निर्माणक्रमादयः अत्र वर्णिताः सन्ति |
अस्य पुराणस्य प्रथमाध्याये भगवतः मत्स्यावतारविषयः विवृतः अस्ति | कश्चन राजा मनुः कदाचित् तपस्याचरणाय मलयदेशं गतवान् | 'प्रलयावसरे समस्तस्य जीवजगतः सत्त्वबिजस्य रक्षणे समर्थो भव' इत्येतं वरं प्राप्तवान् ब्रह्मणः सकाशात् | कदाचित् पितृतर्पणस्य दानावसरे तेन कश्चन लघुः मत्स्यः करतले दृष्टः | सः तं मत्स्यं जलद्रोण्यां अस्थापयत् | दिनाभ्यन्तरे मत्स्यः आद्रोणीं व्याप्य अतिष्ठत् | ततः मनुः मत्स्यं कूपे अपातयत्, ततः सरोवरे, ततः सागरे तं मत्स्यम् अस्थापयत् | सागरम् अपि अभिव्याप्य स्थितं मत्स्यं दृष्ट्वा आश्चर्यान्वितः मनुः अवदत् - 'भवान् अस्ति साक्षात् महाविष्णुः | अन्यथा इदम् असाध्यम् एव' इति | तदा मत्स्यरूपी भगवान् अवदत् - 'हे राजन् ! भवता युक्तम् उक्तम् | अचिरात् एव जलप्रलयतः भूमिः जले निमग्ना भविष्यति | (एतदेकार्णवं सर्वं करिष्यन्ति जगत् त्रयम् | - मत्स्यपुराणम् २।१०) | तदा वेदनावं भवतः समीपम् आगमिष्यति | समस्तस्य् जीवजगतः सत्त्वबिजस्य रक्ष्णं भवता कर्तव्यम्' इति | अग्रे सर्वं ततैव जातम् |
 
"https://sa.wikipedia.org/wiki/मत्स्यपुराणम्" इत्यस्माद् प्रतिप्राप्तम्