"कर्णाटकीयशास्त्रीयसङ्गीतम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
दक्षिण भारतेदक्षिणभारते विद्यमान: शास्त्रीयसङ्गीतप्रकार: एव कर्नाटककर्णाटकशास्त्रीयसङ्गीतम् शास्त्रीय सङ्गीतम् | एतत्एषः सङ्गीतप्रकार: भारतीयभारतीयसाम्प्रदायिकसङ्गीतस्य साम्प्रदायिकअन्यतरः सङ्गीतस्यअस्ति द्विविधिषु एक: | हिन्दुस्थानीय सङ्गीतमेव अन्याअपरः विधि:प्रकारः |
 
कर्णाटकीय सङ्गीतंकर्णाटकसङ्गीतं मुख्येण भारतस्य कर्णाटक-तमिऴ् नाडु-केरळ-आन्ध्रप्रदेशेषु दृश्यते | हिन्दुस्थानि प्रकारात् असदृशम्, अस्मिन् प्रकारे गायनस्य, अभिगीत सङ्गीतस्यअभिगीतसङ्गीतस्य प्रामुख्यं भवति | यदा वाद्येभ्य: वादितं, तदापि 'गायकी' रीत्या (यथा अभिगीतं, तथा) वादितं भवति |
 
हिन्दुस्थानीयमिव कर्नाटकीयप्रकार: अपि श्रुति-स्वर-ताल-राग-आधारित:, किन्तु अस्मिन् प्रकारे कृतीनांकृतीनाम् अथवा कीर्तनानां प्रामुख्यं भवति | एषा कीर्तनशैली १६ तथा- २० तमशतमानयो: मध्ये पुरन्दरदास-त्यागराज-मुत्तुस्वामिदीक्शितवर्यमुत्तुस्वामिदीक्षितवर्य-श्यामशास्त्रिश्यामाशास्त्रि-आदिभिइत्यादिभि: विकासित: |
 
सामान्यत: कर्णाटकसङ्गीतम्कर्णाटकसङ्गीतं गायक-वादक-वाद्ययो: एक: लघुसमाहारेण समुत्पाद्यते, यस्मिन् एक: मुख्यसङ्गीतकार: (सामान्यत: गायक: / गयिका), एकं स्वरवाद्यं (सामान्यत: बाहुलीना 'Violin'), एकं तालवाद्यं (सामान्यत: मृदङ्गं) तथा एका 'तम्बुरा' च भवन्ति | आधुनिक दिनेषुआधुनिकदिनेषु सामान्यत: तम्बुराया: स्थाने विद्युत् श्रुतिपेटिकाम्विद्युत्श्रुतिपेटिका उपयुज्यन्तिउपयुज्यते |
 
अन्यानि सामान्यत: प्रयुज्यमानानि स्वर-ताल-वाद्यानि वेणु, वीणा, घटं, कञ्जीरा, मॊहरसिङ्ग् च भवन्ति | इदानीं 'गिटार्' (Guitar) तथा संगीतसज्ञाफलका: (Synthesizer keyboard) अपि कर्णाटकसङ्गीते उपयुज्यमाना: विद्यन्ते |
 
कर्णाटकसङ्गीतकाराणांकर्णाटकसङ्गीतकाराणाम् अधिकतमा सान्द्रता, तथा तत्सङ्गीतस्य उत्कृष्टतमप्रदर्शणानिउत्कृष्टतमप्रदर्शनानि च भारतस्य तमिऴ् नाडु राज्येतमिऴ्नाडुराज्ये विद्यमाने चन्नै महानगरेचन्नैमहानगरे भवन्ति | मार्गशीर्षमासे (तमिऴ् -भाषायाम् 'Mārgazhi', the month of December, approximately) चन्नै महानगरेचन्नैमहानगरे भूयमान: षड्वासरदीर्घ: सङ्गीतोत्सव: (December 'Music Season') जगत: महिष्ठतम: सांस्कृतिकसांस्कृतिकः उत्सव: इति ज्ञायते | अस्मिन् उत्सवे प्राधान्यत: कर्णाटकशास्त्रीयसङ्गीतस्य एव संगितकानि, भाषण-प्रदर्शणानिप्रदर्शनानि च भवन्ति |
 
==इतिहासः ==
== जाति: इतिहासश्च ==
 
१३तम१३ शतमानात् आरभ्य भारतीय शास्त्रीय स्ङ्गीतंभारतीयशास्त्रीयस्ङ्गीतं द्विविधं भूयमान:लक्षणोपेतं अभवत्जातम् | उत्तरभारते इस्लाम् तथा पारसीक प्रभावात् 'हिन्दुस्थानी' संगीतम् कर्नाटकसंगीतात् भिन्नम् अभवत् | सप्तदशमशतमानात्सप्तदशशतमानात् परं हिन्दुस्थानीयं तथा कर्नाटकीयं सङ्गीतयोहिन्दुस्थानीय-कर्नाटकसङ्गीतयो: मध्ये विविक्तस्पष्टा भिन्नता दृश्यते |
"https://sa.wikipedia.org/wiki/कर्णाटकीयशास्त्रीयसङ्गीतम्" इत्यस्माद् प्रतिप्राप्तम्