"अन्तर्जालम्" इत्यस्य संस्करणे भेदः

(लघु) robot Modifying: bar:Internetz
No edit summary
पङ्क्तिः १:
'''आन्तर्जाल'''स्य लोकप्रियता आधुनिककाले दिने दिने वर्धतेवर्धमाना ।संस्कृतसाहित्येअस्ति विश्वबन्धुत्व-भावनायाः। संस्कृतसाहित्ये विश्वबन्धुत्वभावनायाः या परिकल्पना दृश्यते सा अन्तर्जालेन परिपूर्णंपरिपूर्णा भवति भवति। अनेन माध्यमेन विश्वस्य सर्वे जनाः एकस्मिन् कक्षे एकत्र भवितुं शक्यन्ते।शक्यते।
वर्त्तमाने समयेअद्यत्वे संस्कृतभाषायामपि कार्यं भवति। यथा--.
* [http://www.sanskritseekho.blogspot.com]
* [http://www.netamahabhartam.blogspot.com]
 
== बाह्यगवाक्षा: ==
== बाह्य गवाक्षा: ==
 
* [http://www.isoc.org/ The Internet Society (ISOC)]
"https://sa.wikipedia.org/wiki/अन्तर्जालम्" इत्यस्माद् प्रतिप्राप्तम्