"मत्स्याः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
मत्स्याः जलवासिनः अथिमन्तः। तेषाम्तेषां देहाः वल्कैः अपिवृत्तः। ते पक्षैः नद्याम्नद्यां तरन्ति। ते तडागेषु नदीषु वासमुद्रेषु समुद्रेवा वसन्ति। वेल् शार्क् एव गरिष्ठः झषः। केचन जनाः मत्स्यान् खादन्ति। धीवराः स्वजालैः मत्स्यान् परिगृह्णन्ति।
[[File:Blue shark.jpg|thumb|200px|नील-[[अमोघः]]]]
[[File:Grass carp fexx.jpg|thumb|right|200px|[[शफरः]]]]
पङ्क्तिः २८:
==पुराणेषु==
विष्णोः मत्स्यावतारः।
[[चित्रं:Matsya Avatar, ca 1870.jpg|thumb|मत्स्य अवतारमत्स्यावतारः]]
[[वर्गः:जीवशास्त्रम्]]
 
"https://sa.wikipedia.org/wiki/मत्स्याः" इत्यस्माद् प्रतिप्राप्तम्