"वनस्पतिविज्ञानम्" इत्यस्य संस्करणे भेदः

(लघु) r2.5.5) (robot Adding: kk:Ботаника
No edit summary
पङ्क्तिः १:
'''वनस्पति विज्ञानंवनस्पतिविज्ञानं''' वने ये लता वृक्षादयःलतावृक्षादयः सन्ति तेषां वनस्पतीनाम वशिष्टं ज्ञानं इति वनस्पतिवनस्पतीनां विज्ञानंविशिष्टं कथ्यते।ज्ञानम् प्राचीन कालेप्राचीनकाले मनुष्याणां चिकित्सा वनस्पतिभिरेव भवत्यासीत्।क्रियते स्म । वने स्थिताः सर्वाः वनस्पतयः अतिमहत्वपूर्णाः औषधयः सन्ति। भारतस्य आयुर्वेदम्आयुर्वेदचिकित्सापद्धतिः चिकित्सावनस्पत्याधारितैवास्ति। पद्धतिःचिकित्साशास्त्रेषु वनस्पत्याधारितैवास्ति।सर्वेषां चिकित्सावनस्पतीनां शास्त्रेषुमहत्वम् सर्वाणां वनस्पतीनांउपयोगिता महत्वमुपयोगिताञ्च उपलभ्यते।
 
== सम्‍बद्घविषया: ==
== सम्‍बद्घ विषया: ==
* [[जीवशास्त्रं]]
* [[कृषिशास्त्रं]]
"https://sa.wikipedia.org/wiki/वनस्पतिविज्ञानम्" इत्यस्माद् प्रतिप्राप्तम्