"तरुः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (robot Adding: mi:Rākau
No edit summary
पङ्क्तिः १:
तरुः औन्न्त्यःउन्नतः पादपः अस्ति। तरूणाम् रूक्षम् काष्ठकाण्डमस्ति।
 
अनेके तरवः फलानि ददति। अनेकवृक्षाणाम् सङ्घः अरण्यम् इति कथ्यते।
तरूणाम् पत्राणि CO2 जलम् च उपयुज्य O2 शर्कराम्शर्करां च रचयन्ति। तरवः जनेभ्यः छायाम्छायां कुर्वन्ति।यच्छन्ति।
 
उक्तञ्च
"https://sa.wikipedia.org/wiki/तरुः" इत्यस्माद् प्रतिप्राप्तम्