"क्षेमेन्द्रः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[क्षेमेन्द्रः]] - बृह्त्कथामञ्जर्याः रचयिता क्षेमेन्द्रः |गुणाढ्यः नाम कविः भूतभाषया 'बृहत्कथा' नामकं कथाग्रन्थं रचितवान् आसीत् |तम् एव क्षेमेन्द्रः बृहत्कथामञ्जर्यां सङ्गृसीतवान्सङ्गृहीतवान् अस्ति |मूलोक्तकथां यथावत् रक्षन् क्षेमेन्द्रः बृहत्कथां सङ्गृहीतवान् इत्यतः एष ग्रन्थः क्चित्क्वचित् शुष्कः इव भासते |किन्तु क्षेमेन्द्रस्य भाषा न कठिना | मधुरा सरला सुबोधा च सा |बृह्त्कथा इदानीं न उपलभ्यते इत्यतः क्षेमेन्द्रस्याक्षेमेन्द्रस्य बृहत्कथामञ्जरीद्वारा एव बृहत्कथायाः स्वरूपम् ऊह्यते अस्मभिःअस्माभिः । |
बृहत्कथामञ्जर्याः रचयिता क्षेमेन्द्रः ।
क्षेमेन्द्रेण रामायणकथामञ्जरी, भारतमञ्ज्रीभारतमञ्जरी चेति ग्र्न्थद्व्यम्ग्रर्न्थद्वयम् अपि लिखितम् | तयोः ग्रन्थयोः नाम्ना एव ज्ञायते यत् तौ
[[क्षेमेन्द्रः]] - बृह्त्कथामञ्जर्याः रचयिता क्षेमेन्द्रः |गुणाढ्यः नाम कविः भूतभाषया 'बृहत्कथा' नामकं कथाग्रन्थं रचितवान् आसीत् |तम् एव क्षेमेन्द्रः बृहत्कथामञ्जर्यां सङ्गृसीतवान् अस्ति |मूलोक्तकथां यथावत् रक्षन् क्षेमेन्द्रः बृहत्कथां सङ्गृहीतवान् इत्यतः एष ग्रन्थः क्चित् शुष्कः इव भासते |किन्तु क्षेमेन्द्रस्य भाषा न कठिना | मधुरा सरला सुबोधा च सा |बृह्त्कथा इदानीं न उपलभ्यते इत्यतः क्षेमेन्द्रस्या बृहत्कथामञ्जरीद्वारा एव बृहत्कथायाः स्वरूपम् ऊह्यते अस्मभिः |
रामायणभारतयोः सङ्ग्रहरूपौ इति |बृहत्कथामञ्जर्याः रचना १०६३ तमे क्रिस्ताब्दे आरब्धा, १०६६ तमॆ क्रिस्तब्दे समाप्तिं गता च इति ज्ञायते | अतः एतत् तु निश्चितं यत् क्षेमेन्द्रः एकादशे शतके आसीत् इति | एषः काश्मीरराजस्य्काश्मीरराजस्य अनन्तस्य आस्थाने आसीत् | एतस्य पिता प्रकाशेन्द्रः |
क्षेमेन्द्रेण रामायणकथामञ्जरी, भारतमञ्ज्री चेति ग्र्न्थद्व्यम् अपि लिखितम् | तयोः ग्रन्थयोः नाम्ना एव ज्ञायते यत् तौ
रामायणभारतयोः सङ्ग्रहरूपौ इति |बृहत्कथामञ्जर्याः रचना १०६३ तमे क्रिस्ताब्दे आरब्धा, १०६६ तमॆ क्रिस्तब्दे समाप्तिं गता च इति ज्ञायते | अतः एतत् तु निश्चितं यत् क्षेमेन्द्रः एकादशे शतके आसीत् इति | एषः काश्मीरराजस्य् अनन्तस्य आस्थाने आसीत् | एतस्य पिता प्रकाशेन्द्रः |
[[वर्गः:काव्यम्]]
[[वर्गः:साहित्यम्]]
"https://sa.wikipedia.org/wiki/क्षेमेन्द्रः" इत्यस्माद् प्रतिप्राप्तम्