"गोदावरीनदी" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (robot Adding: zh:哥达瓦里河
No edit summary
पङ्क्तिः १:
गोदावरी दक्षिणभारतस्य एका नदी। सा दक्षिणगङ्गा इति प्रसिद्धा। इयम्इयं नाशिकमण्डलेनासिकमण्डले त्रयम्बकेश्वरे उद्भ्वति। तस्याः उपनद्यः पुर्णापूर्णा प्रणहिता इन्द्रवती शबरी प्रवरा मञ्जिरा पेड्डावगु मनैर् किन्नेसरी च। सा राजमुन्द्रेः समिपेसमीपे वङ्गसमुद्रम्वङ्गसमुद्रं संयाति।
[[File:Godavari Bridge.JPG|thumb|गोदावरी]]
==कथा==
ऋषिः गौतमः स्व्पत्न्या अहल्यया सह गोदावर्याः तिरेतीरे अवसत्। एकदा सः संगत्या गवम्गवं हतवान्। सः शिवोक्तया गोदावर्याम्गोदावर्यां स्नात्वा पापात् मुक्तः अभवत्।अतअभवत्। अत एव अस्याः नाम गौतमी।
[[वर्गः:नदी]]
 
"https://sa.wikipedia.org/wiki/गोदावरीनदी" इत्यस्माद् प्रतिप्राप्तम्