"लोहितमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Adding Template using AWB
No edit summary
पङ्क्तिः १:
[[File:Arunachal Pradesh district location map Lohit.svg|thumb| [[अरुणाचल प्रदॆशअरुणाचलप्रदॆश|अरुणाचलप्रदेशे]] मध्यॆ लोहित् मण्डलस्यविद्यमानं नक्षालोहितमण्डलम्]]
'''लोहित् मण्डलम्''' अरुणाचलप्रदॆशराज्यॆ स्थितम् एकं मण्डलम् । अस्य मण्डलस्य कॆन्द्रं [[तेज़ु]]नगरम् । अस्मिन् मण्डले लोहितनामिका काचित् नदी प्रवहति । तस्मात् एव अस्य मण्डलस्य नाम लोहितेति जातम् । [[आदि]] [[ज़ेख्रिङ्]] [[खम्प्ति]] [[देव्रि]] [[अहोम्]] [[सिङ्फो]] [[चक्मा]] [[मिष्मि]] इत्यादीनि आदिवासिकुलानि अस्मिन् मण्डले वर्तन्ते।
'''लोहित् मण्डलः''' अरुणाचल प्रदॆश राज्यॆ स्थित एकः मण्डलः। अस्य मण्डलस्य कॆन्द्रः [[तेज़ु]] नगरः। मण्डलस्य नामम् लोहित् इति एका नदी नामात् प्राप्तः। एतत् नामम् संस्कृतपदम् लौहित्यैति नामात् क्रमेण लोहित् भवते।
 
[[वर्गः:अरुणाचलप्रदॆशस्य मण्डलानि]]
[[आदि]] [[ज़ेख्रिङ्]] [[खम्प्ति]] [[देव्रि]] [[अहोम्]] [[सिङ्फो]] [[चक्मा]] [[मिष्मि]] च आदिवासिजनाङ्गानि अस्मिन् मण्डले वर्तन्ते।
 
[[वर्गः:अरुणाचल प्रदॆश मण्डलाः]]
 
{{अरुणाचल प्रदॆश मण्डलाः}}
"https://sa.wikipedia.org/wiki/लोहितमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्