"धावनक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ७:
 
एवं किल मन्यन्ते क्रीडेतिवृत्तविदो यत् ‘क्रीडन-कूर्दन’- कलायाः शुभारम्भ ईसातो ७७६ वर्षेभ्यः पूर्वमेव समभवत् । अन्ये च केचनास्या आरम्भम् ईसातो १२५३ वर्षपूर्वं तथा ८८४ वत्सराणां मध्ये स्वीकुर्वन्ति । परं भारतीयचिन्तनपरम्परा तु सृष्टेः उदयकालाद् मानवस्य जन्मनः समकालमेव यथा तदीयाशन-वसनादिसम्बद्धानां वस्तूनाम् अपि समुत्पत्तिम् अकरोत् तथैव त्च्छारीरिकशक्तिसंवर्द्धनौपयिकीमिमां कलामपि स्रष्टा ससर्जेति दृढं विश्वसिति । एवमेव क्रीडाः कथं कुतः केन वा प्रवर्तिता इति विषयेऽपि सन्ति नानाविधानि मतानि । आधुनिके जगति च याः कथा विद्यन्ते भूयस्यः प्रचलिताः ताः सर्वा ग्रीसदेशस्य राजभिः एव सम्बद्धा वर्तन्त इति कृत्वा तेषाम् अयम् अभिप्रायो विद्योतते यत् -" साम्प्रतिकीनां क्रीडानां जनको ग्रीसदेशः एव इति।"
[[File:Dwain Chambers at Olympic Trials 2008 02.jpg|thumb| 360px]]
 
तत्र क्रीडासु सर्वतः प्रथमं ‘द्रुत-प्रचलन- क्रिया’ ततश्च ‘धावनकला’ प्रारभत । '''आत्मानं सततं रक्षेद्''' इति भणित्यनुसारं मानवो हिंस्रादिजीवेभ्य आत्मानं त्रातुं यतस्ततो धावति स्म एव । सभ्यतासीम्नि वर्तमानैः शेमुषीशालिभिः धावनस्य महत्त्वं निरीक्ष्य च आत्मसात्कृता इयं कला । क्रमशः विकासं गमिताया अस्याः कलायाः प्राथमिकं रूपं '''लघु-दीर्घ-धावन''' (SPRINTS स्प्रिन्टस्)नाम्नाऽऽम्नातम् । तदानीं स्टेड्-रेस्’ नाम्ना सम्बोध्यमिदं धावनं प्रायो द्विशत-गज-मिते प्रलम्बे पथि भवति स्म । तदाधारेणैव तद धावनक्षेत्रं ‘स्टेडियम्’ नाम्ना ख्यातिमगमत् ।
"https://sa.wikipedia.org/wiki/धावनक्रीडा" इत्यस्माद् प्रतिप्राप्तम्