"श्रीमद्भागवतमहापुराणम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (robot Modifying: es:Bhagavata-purana; अंगराग परिवर्तन
(लघु) gen fixes using AWB
पङ्क्तिः २७:
}}
 
[[चित्रम्:Meister der Bhâgavata-Purâna-Handschrift 001.jpg|thumb|250px| १५०० ईशवीयाब्दे लिखिते भागवतपुराणे कृष्णं स्नापयन्ती यशोदा]]
 
'''भागवतपुराणम्''' हिन्दूधर्मस्य अनुयायीनाम् अष्टादशपुराणॆषु अन्यतमम्। एतत् पुराणं '''श्रीमद्भागवतम्''' अथवा केवलम् भागवतञ्च उच्यते। पुराणस्य मुख्यवर्ण्यविषयः [[भक्ति योग]] अस्ति। पुराणे कृष्णं सर्वेषां देवानां देव: इति वा स्वयं भगवान् इति रूपॆण वा चित्रितवन्त: सन्ति। एतत् अतिरिच्य अस्मिन् पुराणे रसभावं भक्तिनिरुपणञ्च कृतवन्त:सन्ति, परम्परागतरुपेण एतस्य पुराणस्य रचयिता [[व्यासः]] । श्रीमदभागवतम् भारतीयवाङमयस्य मुकुटमणिः इव अस्ति। भगवता शुकदेवेन महाराज्ञे परीक्षिताय उक्तस्य भक्तिमार्गस्य वर्णनं अस्मिन् पुस्तके अस्ति। पुराणस्य प्रत्येकं श्लोक: श्रीकृष्णप्रेम्णा सुगन्धित:अस्ति। साधन-ज्ञानं, सिद्धज्ञानं, साधन-भक्तिः, सिद्धा-भक्तिः, मर्यादा-मार्गः, अनुग्रह-मार्गः, द्वैताद्वैतसमन्वयेन सह प्रेरणादायी विविधानि उपाख्यानानि अद्भुतप्रकारेण सङ्गृहीतानि सन्ति। <ref>[http://www.gitapress.org/hindi गीताप्रेस डाट काम]</ref>
पङ्क्तिः ८१:
* [http://www.vedpuran.com/# '''वेद-पुराण'''] -
* [http://is1.mum.edu/vedicreserve/puran.htm महर्षि प्रबंधन विश्वविद्यालय]
* [http://www.tdil.mit.gov.in/vedicjan04/hDefault.html ज्ञानामृतम्]
* [http://www.aryasamajjamnagar.org/vedang.htm वेद एवं वेदांग] -
* [http://www.samaydarpan.com/july/pehal5.aspx '''वेद प्रचार''']
* [http://veda-vidya.com/puran.php वेद-विद्या_डॉट_कॉम]
 
[[वर्गः:धर्म|श्रीमद्भागवतपुराणम्]]
[[वर्गः:समाज|श्रीमद्भागवतपुराणम्]]
[[वर्गः:हिन्दू धर्म|श्रीमद्भागवतपुराणम्]]
[[वर्गः:एशिया|श्रीमद्भागवतपुराणम्]]
[[वर्गः:भारत|श्रीमद्भागवतपुराणम्]]
[[वर्गः:पुराण|श्रीमद्भागवतपुराणम्]]
 
[[bn:ভাগবত পুরাণ]]
"https://sa.wikipedia.org/wiki/श्रीमद्भागवतमहापुराणम्" इत्यस्माद् प्रतिप्राप्तम्