"भाषा" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः १:
विश्ववाङ्मयेषु [[संस्कृत|संस्कृतं]] श्रेष्ठरत्‍नम् इति न केवलं [[भारत | भारते]] अपि तु समग्रे विश्वे एव सर्वैः जनै: अङ्गीकृतम् अस्ति । महर्षि [[पाणिनि]]ना विरचिता [[अष्टाध्यायी]] इति संस्कृतव्याकरणम् अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ।
 
विश्ववाङ्मयेषु [[संस्कृत|संस्कृतं]] श्रेष्ठरत्‍नम् इति न केवलं [[भारत | भारते]] अपि तु समग्रे विश्वे एव सर्वैः जनै: अङ्गीकृतम् अस्ति । महर्षि [[पाणिनि]]ना विरचिता [[अष्टाध्यायी]] इति संस्कृतव्याकरणम् अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ।
 
==सम्‍बद्धः विषय:==
Line १२ ⟶ ११:
*[[लिपि]]
*[[व्‍याकरण]]
 
 
==[[भाषा-परिवार]]==
Line ३८ ⟶ ३६:
*[[नेपाल भाषा]]
 
[[Categoryवर्गः:भाषा|भाषा]]
[[Categoryवर्गः:भाषाशास्त्रम्|भाषा]]
"https://sa.wikipedia.org/wiki/भाषा" इत्यस्माद् प्रतिप्राप्तम्