"मगधः" इत्यस्य संस्करणे भेदः

(लघु) r2.6.4) (robot Modifying: uk:Маґадга
(लघु) gen fixes using AWB
पङ्क्तिः २४:
अस्य राज्यस्य संस्थापकः महापद्मनन्दः शिशुनागवंशस्य महानन्दिनः अन्यजातपुत्रोSभवत् । महापद्मनन्दः अष्टाशीतिवर्षाणि यावत् जीवितवान् । नन्दराजाः भारतस्य प्रथमाः साम्राज्यस्थापकाः इति प्रसिद्धाः । अस्य वंशस्य अन्तिमः सम्राट् धननन्दः ।
 
===[[मौर्य साम्राज्यम् ]]===
[[Image:Mauryan Empire Map.gif|left|200px|thumb|अशोकस्य साम्राज्यम्]]
मौर्यसाम्राज्यं [[चन्द्रगुप्तमौर्यः|चन्द्रगुप्तमौर्येन]] प्रतिष्ठापितम् । सः विशालराज्यं प्राशासत । सः कम्भोजपारसिकयवनराज्यान् अपि जितवान् । तस्य पुत्रः [[बिन्दुसारः]] आसीत् । तस्य पौत्रः महान् अशोक़ः । कलिङ्गयुद्धानन्तरं [[अशोकः]] बौद्धद्धर्मम् अहिंसां च गृहीतवान् । सः शिलाभिलेखनानि अपि स्थापितवान् ।
पङ्क्तिः ३६:
===[[गुप्तवंशः]]===
गुप्तराज्यकाल: भारतस्य सुवर्ण्काल: इति कथ्यते । गुप्तवंशः श्रीगुप्तेन स्थापितः । अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तराजसभायां कालिदासार्यभट्टवराहमिहीरविष्णुशर्मादय: विद्वांस: आसन् इति श्रूयतॆ । मध्य-एशियहूणाः एतद् राज्यम् अनाशयन् ।
 
[[वर्गः:इतिहासः|मगधदेश:]]
 
[[bn:মগধ সাম্রাজ্য]]
"https://sa.wikipedia.org/wiki/मगधः" इत्यस्माद् प्रतिप्राप्तम्