"वाल्मीकिः" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
पङ्क्तिः २:
<br>
<br>
वाल्मीकिमहर्षिः '''[[रामायणम् |श्रीमद्रामायण]]'''स्य कर्ता । अयम् '''आदिकवि'''रित्युच्यते ।अस्य पिता '''प्रचेताः'''। '''रत्नाकरः''' इति वाल्मीकेः मूलं नाम । प्रचेतसः पुत्रः इति कारणेन '''प्राचेतसः''' इति अस्य अपरं नाम । जन्मना अयं व्याधः आसीत् ।
==रत्नाकरः वाल्मीकिरभूत्.....==
पङ्क्तिः १८:
==आश्रमे आश्रिता [[सीता]]==
[[File:Valmiki Hermitage.jpg|thumb|वाल्मीकिमुनेः आश्रमे सीता]]
रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण [[सीता]] परित्यक्ता । तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता आश्रिताऽभूत् । आश्रमे एव कुशलवयोः जननमभवत् । बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः । अपि च बालकौ समग्रं रामायणं कण्ठस्थीकृतवन्तौ।
 
[[वर्गः:रामायणम्|वाल्मीकिः]]
 
[[वर्गः:संस्कृतवाङ्मये कवयः|वाल्मीकिः]]
 
[[वर्गः:कविः|वाल्मीकिः]]
[[वर्गः:रामायणम्]]
 
 
[[वर्गः:संस्कृतवाङ्मये कवयः]]
 
[[bn:বাল্মীকি]]
Line ५६ ⟶ ५०:
[[war:Valmiki]]
[[zh:蚁垤]]
[[वर्गः:कविः]]
"https://sa.wikipedia.org/wiki/वाल्मीकिः" इत्यस्माद् प्रतिप्राप्तम्