"श्रीलङ्का" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''श्रीलंका''' [[एशिया]]महाद्वीपॆमहाद्वीपे दक्षिणदिशि विद्यमानः एक: देशः । अस्य अन्य नाम सिंहलद्वीप: इति। अस्य द्वीपराष्ट्रस्य राजधानी [[कॊलंबॊ]] अस्ति। अस्य दॆशस्य उत्तरभागे [[भारतम्|भारतदेश:]], पूर्वभागे [[मालदीव]] च स्तः । अस्मिन् दॆशॆ सिंहल-तमिलसमुदायौ वसतः। अत एव सिंहलभाषा तमिलभाषा च अत्र प्रमुखे भाषे स्तः।
 
लङ्कायाः उल्लॆख: [[रामायण]]महाग्रन्थे भवति। [[पाकजलडमरुमध्य]] रामायणस्य रामसॆतुनाम्ना अपि विख्यातम् अस्ति ।
"https://sa.wikipedia.org/wiki/श्रीलङ्का" इत्यस्माद् प्रतिप्राप्तम्