"कूडियाट्टम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding es:Kutiyattam
No edit summary
पङ्क्तिः १:
{{prettyurl|Koodiyattam}}
[[file:Mani Madhava Chakyar as Ravana.jpg|[[माणिमाधवचाक्यारः]] कूटियाट्टॆ [[रावण:|रावणरूपी]]|thumb|right|250px]]
संसकृतनाटकरूपॆषुसंस्कृतनाटकरूपकेषु सर्वपुरातनं प्रथमं च भवति कूटियाट्टम् । केरलॆ चाक्यार् इति ब्राह्मणैः विभागॆन अनुष्ठानकलारूपॆण अस्य प्रयोगः क्रियते। वनितापात्रानि वनिताभिः एव अभिनय: क्रियतॆ इति विशॆषता एव। अधुना युनस्कॊ इति संस्थया संरक्षणीयकलासु अग्रिमस्थानम् अस्यै दत्तम् अस्ति।
[[file:Mizhavu.jpg|[[मिऴावु]] कूटियाट्टॆ वाद्यमकूटियाट्टवाद्यम्|thumb|right|250px]]
 
==वाद्यम्==
 
मिऴाव् इति किञ्चित् विशिष्टं वाद्यॊपकरणम् अस्यकृतॆ उपयुज्यतॆ। महत् घटं वत्सस्य चर्मणा दृढं बद्ध्वा तस्य निर्माणं कुर्वन्ति।
 
"https://sa.wikipedia.org/wiki/कूडियाट्टम्" इत्यस्माद् प्रतिप्राप्तम्