"कर्णाटकीयशास्त्रीयसङ्गीतम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) The file Image:Purandara.jpg has been removed, as it has been deleted by commons:User:Jameslwoodward: ''Per commons:Commons:Deletion requests/File:Purandara.jpg''. ''Translate me!''
पङ्क्तिः १:
[[File:Purandara.jpg|thumb|'''कर्णाटकसङ्गीतपितामहः पुरन्दरदासः''']]दक्षिणभारते विद्यमान: शास्त्रीयसङ्गीतप्रकार: एव कर्णाटकशास्त्रीयसङ्गीतम् । एषः सङ्गीतप्रकार: भारतीयसाम्प्रदायिकसङ्गीतस्य अन्यतरः अस्ति । हिन्दुस्थानीय सङ्गीतमेव अपरः प्रकारः ।[[File:Tyagaraja.jpg|thumb|'''त्यागराजः''']]
 
कर्णाटकसङ्गीतं मुख्येण भारतस्य कर्णाटक-तमिऴ् नाडु-केरळ-आन्ध्रप्रदेशेषु दृश्यते । हिन्दुस्थानि प्रकारात् असदृशम् । अस्मिन् प्रकारे गायनस्य, अभिगीतसङ्गीतस्य प्रामुख्यं भवति । यदा वाद्येभ्य: वादितं, तदापि 'गायकी' रीत्या (यथा अभिगीतं तथा) वादितं भवति ।[[File:Woman with veena by Raja Ravi Varma.jpg|left|thumb|'''वीणावादिनी नारी''']]
"https://sa.wikipedia.org/wiki/कर्णाटकीयशास्त्रीयसङ्गीतम्" इत्यस्माद् प्रतिप्राप्तम्