"वेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः ६:
सांसारिकरुपे जीवा बहवः सन्ति, किन्तु तेषु अवस्थितं ब्रह्म एकमेवास्ति । अज्ञानी जीवो मायाया आवरणम् उच्छिद्य तद् स्प्रष्टुम असमर्थो भवति, अतः ब्रह्मणोऽदर्शनाम् जीवो मायाकृते अपाधौ मनसा रमते । शरीरे च सत् अन्विषति । मायाया आवरणप्रभावात् आत्मा सीमितः प्रतीयते । तस्य शक्तिज्ञानादीनि सर्वाणि कार्यजातानि सीमितानि भवन्ति । सः पापपुण्याभ्यां आबद्धो भवति तत्फलभोगाय च विवशो जायते । पूर्वजन्मनः कृत्यानां फलोपभोगं कुर्वाणो जीवः ईश्वरेच्छया कर्मफलान्यपि भुक्ते । इदं अनन्तम् अनादिचक्रम् अनवरतं सक्रियं भवति ।
उपनिषदां प्रतिपाद्यं वेदान्तमते विविधप्रकारेण समालोचितम् । अतएव वेदान्तस्य पञ्च सम्प्रदायाः प्रादुरभूवन्-
#[[आद्वैतवेदान्तः|शङ्कराचार्यस्य अद्वैतवादः]]
उपनिषदां प्रतिपाद्यं वेदान्तमते विविधप्रकारेण समालोचितम् । अतएव वेदान्तस्य पञ्च सम्प्रदायाः प्रादुरभूवन्-
#[[विशिष्टाद्वैतवेदान्तः|रामानुजस्य विशिष्टाद्वैतवादः]]
#[[शङ्कराचार्यस्य अद्वैतवादः]]
#[[रामानुजस्य विशिष्टाद्वैतवादः]]
#[[निम्बार्कस्य द्वैताद्वैतवादः]]
#[[द्वैतवेदान्तः|मध्वाचार्यस्य द्वैतवादः]]
#[[वल्लभाचार्यस्य शुद्धाद्वैतवादः]]
 
अथैषां क्रमेण स्वरुपनिरुपणं विधीयते-
पङ्क्तिः ३१:
विशिष्टाद्वैतवादः –रामानुजमतानुसारं चेतनो जीवो जड जगच्चेति उभयमेव ब्रह्मणः प्रजायते । ब्रह्म तयोर्निमित्तं उपादानं चेति द्विविधं कारणं वर्तते । अतः केवलं ब्रह्मैव अद्वौत तत्त्वमस्ति । जीवो जगच्चेति उभावपि यद्यपि ब्रह्मणः समुत्पन्नौ तथापि असद्रूपौ न वर्तेते । उभौ ईश्वरतुल्यौ स्तः । यथा जीवात्मनः स्थूलशरीरं असत्यम् नास्ति । पुनरपि उभौ ब्रह्मणः उत्पन्नौ भूत्वापि तस्मात् भिन्नावेव स्तः । यथा शरीरम् आत्मा न भवितुम् अर्हति तथैव तावुभौ ब्रह्म न भवितुं शक्नुतः । स्पष्टमस्ति यत् ईश्वरो आत्मा वा अद्वैतरुपेण जीवजगतोर्द्वैतापेक्षया विशिष्यते । अतः अयं सिद्धान्तो विशिष्टाद्वैत इति कथ्यते । अत्र द्वैताद्वैतयोरुभयोश्चिन्तनयोः समावेशो दृश्यते ।
रामानुजाचार्यः शाङ्करमायावादं न स्वीकृतवान् अपितु भक्तिमार्गं सविशेषं प्रतिपादितवान् । अस्य परिणामोऽयमभवत् यत् अवैदिकस्य पाञ्चरात्रस्यापि वैदिकसाहित्ये प्रवेशः संजातः । रामानुजस्य विशिष्टाद्वैते ब्रह्म एकमेवास्त् । तद अनेकगुणैः परिपूर्णं वर्तते । तदेव ईश्वरः पुरुषोत्तमो वा । तस्य कुत्रापि अभावो नास्ति । तत् अद्वितीयं वर्तते, स्वलीलया एव च सृष्टिं करोति । तत् शून्येन सृष्टिं न करोति, सृष्टिस्तु तस्य स्वरुपभेदमात्रमस्ति । कारणस्वरुपेणैव तत् कार्यरुपमाप्नोति । आदावीश्वर एकमात्रं ब्रह्मरुपम् आसीत्, कालान्तरे तस्याङ्करुपेण प्रकृतेः जीवानां च आविर्भावः संजातः । प्रकृतिः जीवाश्च सर्वे ते मिथ्या नावर्तन्त् । ते ईश्वरमया ईश्वरानुशासिताश्चाभवन् । जीवः स्थूलतत्त्वमासीत्, प्रकृतिश्च सूक्ष्मम् । कल्पान्ते यदा स्थूलतत्त्वस्य लयःसूक्ष्मतत्त्वे भवति तदा तमस् मात्रम् अवशिष्टं भवति । तदेव ब्रह्मरुपं विज्ञेयं । तत् एकं भवति स्वेच्छया च अनेकं जायते ।
 
विशिष्टाद्वैतमतानुसारेण आराधनायाः कृते ईश्वरस्य पञ्च अवस्थाः भवन्ति-
 
*परावस्था (वैकुण्ठे नारायणस्वरुपाः)
*व्यूहावस्था (वासुदेवः संकर्षणः, प्रद्युम्नः, अनिरुद्धश्च)
Line ३९ ⟶ ४१:
ईश्वरवत् जीवोऽपि पञ्चधा प्रतिपादितः –(१) नित्यो जीवः (जन्ममृत्योः परे स्थितः (२) मुक्तो जीवः (बन्धनहीनः ईश्वर सान्निध्यं गतः) (३) केवली जीवः (बन्धनमुक्तः ईश्वरत्वं गतः ) (४) मुमुक्षर्जीवः (मोक्षाय तत्परः) (५) बद्धो जीवः ( बन्धनयुक्तः)
बद्धजीवस्य कृते ईश्वरप्राप्तेस्त्रय उपायाः सन्ति –(१) कर्म (२) ज्ञानं (३) भक्तिश्च । त्रयाणां द्विजातीनां कृते भक्तिर्विशिष्टाऽस्ति । शूद्रस्य कृते आत्मसमर्पणरुपायाः प्रपत्तेरेव औचित्यं प्रतिपादितम् ।
विशिष्टाद्वैतस्य सम्प्रदायाचार्याणां मतानुसारेण प्रमाणानि त्रीणि आसन्-प्रत्यक्षप्रमाणम्, अनुमानप्रमाणम्, श्रुतिप्रमाणं चेति । जीवस्य प्रमेय ईश्वरः साध्योऽथवा लक्ष्यभूतोऽस्ति ईश्वर एव अन्तन्तः सर्वशक्तिमान् चास्ति । जीवः चेतनोवर्तते । अचेतनस्तु जडो भवति । आरम्भत एव त्रयाणां भेदः । अत्रापि मायायाः अथवा अविद्यायाः कारणता क्वापि नास्ति । अविद्या सर्वशक्तिमन्तं
ब्रह्माणं कथं आवृणोतुं क्षमते । सा कथं सृष्टिञ्चापि कर्त्तुं क्षमते । सृष्टौ यत्किञ्चिदपि दृश्यमाणं भवति तद् ब्रह्म जीवजगतोर्मध्ये विद्यमानं स्वगतं स्वजातीयं विजातीयं च भेदमात्रं वर्तते । ब्रह्मण इच्छाशक्त्या सक्रियं सृष्टिचक्रं अविद्या कथमात्मनोऽनुकूलं ब्रह्मणः प्रतिकूलं च कर्तुं शक्नोति । प्रलये एकमात्रं ब्रह्मैव अवशिष्यते । प्रकृतिः तस्मिन्नेव अव्यक्तभावेन सुप्ता भवति । एवं चेत् ब्रह्म जीव-प्रकृतीनां पार्थक्यं नैव आभासते । इयमेव तस्य ब्रह्मणः कारणावस्था । कल्पान्ते सृष्टिरचनाकाले तस्य कार्यावस्था भवति । कार्यावस्थायां तद् ब्रह्म नानाभावेन नामरुपात्मकं भवति ।
विशिष्टाद्वैरमते ब्रह्म ईश्वरात् पृथक् न मन्यते । अत्र ब्रह्म चैतन्यमात्रमपि नास्ति । अस्मिन् ज्ञानं शक्तिः बलम् ऎश्वर्यं वीर्यं वात्सल्यं माधुर्यं च वर्तन्ते । ब्रह्मैव निमित्तं उपादानं च कारणमस्ति । जीवः स्वयं ब्रह्मरुपो भवति, किन्तु स आत्मनो ब्रह्मत्वज्ञानरहितो भवति । अयमेव विशिष्टाद्वैतमतस्य सारः ।
द्वैताद्वैतवादः-रामानुजमतमिव निम्बार्कमतेऽपि त्रीणि परमतत्त्वानि स्वीकृतानि-चित्तत्वम्, अचित तत्त्वम्, ईश्वर तत्त्वं च । चित्तस्य तात्पर्यं जीवेनैवास्ति । तत् च ज्ञानस्वरुपं । ज्ञानमयत्वाज्जीवो भोक्ताऽपि वर्तते । ज्ञानमस्य आश्रयो ज्ञाता चेति उभयरुपतामपि स आदत्ते । तस्य स्वरुपं ज्ञातव्यम् अस्ति । इन्द्रियाणां साहाय्यं विना जीवो विषयस्य ज्ञानं प्राप्तुम् अक्षयो भवति । जीवस्य एककाले ज्ञानरुपता ज्ञानाश्रयता च तथैव सिद्धा यथा सूर्यः स्वयं प्रकाशरुपोऽपि प्रकाशस्याश्रयो भवति । जीवस्य ज्ञानमपि द्विधा भवति-स्वरुपगतम् गुणगतं चेति । यद्यपि अभयोः प्रकारयोः ज्ञानाकारत्वेन अभिन्नता अस्ति तथापि धर्मधर्मिभाववशात् भिन्नताऽपि भासते ।
जीवः केवलं भोक्ता नास्ति सः स्वयं कर्त्तापि वर्तते । यतोहि कर्त्तव्यं विना भोक्तृत्वस्य सिद्धिर्न भवति । निम्बार्कमतानुसारेणा जीवः प्रत्येकदशायां कर्त्ता भवति । संसारिणि जीवे कर्त्तृत्वम् अनुभवसिद्धं भवति किन्तु मुक्तजीवे कर्त्तृत्वं संस्कारवशात् संभवति । “मुमुक्षर्ब्रह्मोपासीत्”। “शान्त उपासीत्” इत्यादि श्रुतिवचनानुसारेण जीवस्य मुक्तावस्थायामपि उपासनायाः क्रियारुपता सिद्यति । अचित जडं जगत् चास्ति, तस्य सृष्टिकर्त्री प्रकृतिरस्ति । कर्त्तृत्वाभिमानी आत्मा प्रकृतिगुणैः विमूढो भूत्वा जीवः सांसारिकतां प्रति प्रेरयति । इन्द्रियाधीशत्वाज्जीवः इन्द्रियाणां विषयान् भुंक्ते । जीवजगतोर्मध्ये इन्द्रियाणि कारणमात्राणि वर्तन्ते । यानि जगद्रूपिणि कर्मक्षेत्रे जीवं कर्त्तृत्वभोक्तृत्वयोरधिष्ठतारं कुर्वन्ति ।
जडं जगत् प्रकृत्या समुत्पन्नं भवति, अतः प्राकृतमुच्यते । प्राकृते जगति महत आरभ्य महाभूतपर्यन्तं सम्पूर्णा सृष्टिः समाहिताऽस्ति । प्रकृतिसाम्राज्यात् बहिर्भूतम् एकम् अप्राकृतं जगत् अन्यदप्यस्ति । तदस्ति स्वर्लोकः । जगतोऽतिरिक्तं कालोऽपि अचितो जडतत्त्वस्यान्तर्गतं समाहितो वर्तते । कालः अचेतनोऽस्ति, तथापि सम्पूर्णं चित् अचित् स्वसम्पृक्तं कुर्वाणोऽस्ति । जगन्नियामको भूत्वाऽपि काल ईश्वराधीनो विद्यते । स अखण्डो नित्यश्च भवति । कार्यरुपेण यद्यपि तस्य नित्यता न भासते तथापि औपाधिकं तदीयं कार्यत्वं मन्यते ।
Line ४८ ⟶ ५२:
“चिदचिदीश्वरेषु न तु सर्वथा तादात्म्यम् अभेदसम्बन्धो वाऽस्ति । यतो हि तादृशेऽभिमते तस्मिन् गुणस्वभावयोरन्तरं कथं भविष्यति ? एवमेव तेथां सम्बन्धः सर्वथा भेदसम्बन्धोऽपि नैव स्वीकर्त्तुं शक्यते, यतोहि यदि ईश्वरः जीवेभ्यः जडजगतश्च सर्वथा भिन्नोऽभविष्यत् तर्हि अनन्तः सर्वव्यापकश्च कथमभविष्यत् । तस्यां दशायां तु सः ससीमो भविष्यति । भेदस्य तात्पर्यमस्ति जीवजगतोः पृथक् सत्ता तु वर्तते, किन्तु ते उभे एव ईश्वराधीने स्तः । एवञ्चेत् परतन्त्रसत्ताभावोऽस्ति । अभेदस्यार्थोऽस्ति यत् तयोः ईश्वरात् पृथक् स्वतंत्रा सत्ता नास्ति । स्वतंत्रसत्ताभावस्तत्र दृश्यते ।
निम्बार्कमते प्रपत्तिरेव साधनाया मार्गोऽस्ति । यावत् ईश्वरं प्रति जीवस्य प्रपन्नभावो न भवति, तावत् जीवस्य यथार्थतः कल्याणं न सम्भवति । प्रपन्नभावे एव जीवो भगवदनुग्रहस्य भाजनं भवति । अनुग्रहे रागात्मिका भक्तिः उत्पद्यते । रागात्मिकाया भक्तेरुदयं विना भगवत्कृपा न संभवति । रागात्मिका भक्तिरेव प्रेमाभक्तिऽस्ति । भगवत्साक्षात्कार एव तस्याः परिणामो वर्तते । भगवत्साक्शात्कारस्य स्थितौ जीवः ईश्वरभावैः स्वतः व्याप्तो भवति । सर्वेभ्यः दुःखद्वन्द्वेभ्यश्च विमुच्यते । भगवत्तत्वावाप्तिरपि शरीरविच्छेदोपरन्तमेव जायते । एवं निम्बार्कमते विदेहमुक्तिरेव यथार्थमुक्तिरस्ति । जीवन्मुक्तेः परिकल्पना अत्र न विहिता ।
द्वैतवादः- माध्वसम्प्रदायः स्पष्टरुपेण द्वैतवादी अस्ति । सः अद्वैतवादस्य खण्डनं करोति । माध्वमतानुसारेण ब्रह्म, जीवः, जडश्चेति त्रयः स्वतंत्राः पदार्थाः सन्ति जीवो जडश्च ब्रह्मणो नैव उत्पद्यते । पदार्थमीमांसायाः क्षेत्रे माध्वमतेन दशपदार्थानां सत्ता अभिमता । ते दश् पदार्थाः एवमुक्ताः-
(१) द्र्व्यम् (२) गुणाः, (३) कर्माणि, (४) सामान्यं (५) विशेषः (६) विशिष्टः, (७) अंशी, (८) शक्तिः (९) सादृश्यं (१०) अभावश्च ।
एषु द्रव्यं विंशतिधा अभिहितम्-
Line ५५ ⟶ ६०:
(१) अचिन्त्या शक्तिः (२) आधेया शक्तिः (३) सहजा शक्तिः (४) पद्शक्तिश्च । अचिन्त्या शक्तिः अघटितघटनायां निहिता भवति । आधेया शक्तिः अन्याहिता भवति । सहज शक्तिः कार्ये स्वभावतो विद्यमाना भवति । पदशक्तिश्च पदार्थे वाच्यवाचकसम्बन्धेन तिष्ठति ।
माध्वमते साधनायाः पञ्च अवयवाः सन्ति –(१) श्रवणं (२) मननं (३) ध्यानं (४) तारतम्यं (२) ईश्वरस्य जडापेक्षया भेदः (३) जीवस्य जडापेक्षया भेदः (४) जीवानां पारस्परिको भेदः (५) जडपदार्थानां पारस्परिको भेदः । उक्तानां पञ्चविधभेदानां परिज्ञानमेव मुक्तेः साधकमस्ति ।
मध्वाचार्येण उपासनापि द्विविधा प्रतिपादिता-(१) सततशास्त्राभ्यासरुपा (२) ध्यानरुपा च । उपासनायोगः अधिकारिभेदात् स्वीकृतः अस्ति । भगवदविषयिणि अखण्डस्मृतिरेव ध्यानमस्ति । साधनायाः क्रमे सर्वप्रथमम् अपरोक्षज्ञानेन परमा भक्तिर्जायते, पत्पश्चात् परमानुग्रहो भवति, तदनन्तरं मोक्षस्य लाभः संभवति । मोक्षोऽपि चतुर्धा मतः –(१) कर्मक्षयरुपः (२) उत्क्रान्तिरुपः (३) अविरादिमार्गरुपः (४) भोगरुपः । एत एव क्रमशः सालोक्यं, सामीप्यं सारुप्यं, सायुज्यं उच्यन्ते ।
शुद्धाद्वैतः-शुद्धाद्वैतस्य प्रवर्तक आचार्यो वल्लभाचार्य आसीत् । वल्लभाचार्यस्य मतेन ब्रह्म मायया निर्लिप्तमस्ति, अतएव च पूर्णतया विशुद्धं वर्तते । मायायाः सम्बन्धात् रहितं ब्रह्मैव एकमात्रम् अद्वैततत्त्वम् अस्ति । शुद्धे अद्वैतरुपे च ब्रह्मणः परिकल्पनया वल्लभाचार्यस्येदं मतं शुद्धाद्वैतम् इत्युच्यते । शुद्धाद्वैतमते जीवो जडश्च ब्रह्मणः भिन्नौ न स्तः, अतः उभयोः ब्रह्मरुपता सिद्ध्यति । जडजीवयोः ब्रह्मणा सह ऎक्यभावं स्वतः सारुप्यम् अस्ति, अतः तयोरैक्यमिदं शुद्धम् अद्वैतरुपमस्ति । तत्र मायायाः सम्पर्को न स्यात् । यतोहि मायायाः किमपि अस्तित्वं न भवति । ब्रह्मणो महिम्नैव यथा समानधर्मणां सत्ता पदार्थेषु दृष्टिभूता भवति, तथैव विरुद्धधर्माणां सत्ताऽपि प्रति भासते । संसारस्य सर्वेषु पदार्थेषु प्राणिषु च दृश्यमाणे साधर्म्यवैधर्म्ये ब्रह्मणो लीलायाः विकासस्य परिणाममात्रे स्तः ।
शुद्धाद्वैतः-शुद्धाद्वैतस्य प्रवर्तक आचार्यो वल्लभाचार्य आसीत् । वल्लभाचार्यस्य मतेन ब्रह्म मायया निर्लिप्तमस्ति, अतएव च पूर्णतया विशुद्धं वर्तते । मायायाः सम्बन्धात् रहितं ब्रह्मैव एकमात्रम् अद्वैततत्त्वम् अस्ति । शुद्धे अद्वैतरुपे च ब्रह्मणः परिकल्पनया वल्लभाचार्यस्येदं मतं शुद्धाद्वैतम् इत्युच्यते । शुद्धाद्वैतमते जीवो जडश्च ब्रह्मणः भिन्नौ न स्तः, अतः उभयोः ब्रह्मरुपता सिद्ध्यति । जडजीवयोः ब्रह्मणा सह ऎक्यभावं स्वतः सारुप्यम् अस्ति, अतः तयोरैक्यमिदं शुद्धम् अद्वैतरुपमस्ति । तत्र मायायाः सम्पर्को न स्यात् । यतोहि मायायाः किमपि अस्तित्वं न भवति । ब्रह्मणो महिम्नैव यथा समानधर्मणां सत्ता पदार्थेषु दृष्टिभूता भवति, तथैव विरुद्धधर्माणां सत्ताऽपि प्रति भासते । संसारस्य सर्वेषु पदार्थेषु प्राणिषु च दृश्यमाणे साधर्म्यवैधर्म्ये ब्रह्मणो लीलायाः विकासस्य परिणाममात्रे स्तः ।
वल्लभमते ब्रह्मणः कोटित्रयं विनिर्दिष्टम्-
(१) अधिदैविकं –परं ब्रह्म
Line ६२ ⟶ ६९:
(३) आधिभौतिकम्- दृश्यमाणं जगत्
कार्यकारणयोः वस्तुतो भेदाभावात् कार्यरुपं जगत् कारणरुपाद् ब्रह्मणो भिन्नो नास्ति । इदमेव यथार्थं सत् वर्तते । यथा वेल्लितं वस्त्रं आस्तीर्णमपि तदेव भवति तथैव आविर्भावदशायां जगत्, तिरोभावस्वरुपे ब्रह्म च एकस्या एव सत्तायाः बोधकौ स्तः । जगतः आविर्भावस्तु तस्य ब्रह्मणो लीलामात्रम् अस्ति । ब्रह्म स्वेच्छया जगतः पालनं सहारं च करोति । अत्रापि ब्रह्मणो लीलैव एकमात्रं कारणं वर्तते । अस्मदेव कारणात् ब्रह्मारुपतया सदैव ब्रह्मापि नित्यमस्ति । अद्वैतवेदान्तिभिरिवान्यैरस्मदादिभिः जगत् मायिकं असत्यं वा नैवाभिमन्तुं शक्यते ।
वल्लभाचार्यस्य मते लीला विलासस्य् इच्छा अस्ति । एषा इच्छा ब्रह्मणः स्वाभाविको धर्मास्ति । अतएव एतन्निमित्तं किमपि कार्यव्यापारं ब्रह्मन आचरति । सर्ग-विसर्गादिवत् भक्तिरनुग्रहः पुष्टिर्वा ब्रह्मणो लीलैवास्ति । मर्यादावशात् ब्रह्म साधनपरतन्त्रं भवति । अतः आत्मनो मर्यादानां रक्षा तस्याभीष्टा भवति । पुष्टिमार्गे ब्रह्म साधनपरतन्त्रं नाभिमतम्, अपितु जीवानुग्रहनिमित्तमेव ब्रह्मणः सगुणावतारस्य समर्थनं विहितम् । अद्वयब्रह्मणो निर्गुणत्वेऽपि सगुणत्वाप्तौ सांसारिकजीवस्य कृते साधननिरपेक्षाया मुक्तेदर्शनमेकमात्रं कारणमस्ति । भगवत्शरणागतेः प्रपन्नभावस्य वा परिणामस्वरुपं जीवे ब्रह्मणः कारण्यम् उत्पद्यते ।
अक्षरं ब्रह्म क्षरपुरुषापेक्षया अर्थात् प्रकृत्यपेक्षया श्रेष्ठमस्ति, किन्तु परं ब्रह्म ततोऽपि श्रेष्ठं वर्तते । अक्षरब्रह्माणि आनन्दांशस्य किञ्चिन्पात्रे तिरोधानं भवति, पुरुषोत्तमस्तु आनन्देन परिपूर्णो भवति । क्षरातीतोऽक्षर उत्तमतया पुरुषोत्तम इति कथ्यते । एवं ब्रह्मण एव पुरुषोत्तमसंज्ञा जायते । सः पुरुषोत्तमः भक्तयैव गम्यः । क्षरपुरुषः (प्रकृतिरथवा जडं जगत । यद्यपि ब्रह्मरुपतया नित्यमस्ति तथापि विशुद्धज्ञानेनैव स बोध्यो भवति । यद्यपि ज्ञानी जनो ज्ञानबलेन अक्षरं ब्रह्मापि अधिगच्छति तथापि पुरुषोत्तमस्य परब्रह्मणः प्राप्तिस्तु अनन्य शरणागतिस्वरुपया भक्तयैव सम्भाव्यते ।
ब्रह्म स्वेच्छया जगदुत्पत्तेरन्तरं स्वकीयानाम् आनन्दादिगुणानां अंशान् तिरोहितान् विधाय स्वयं जीवरुपतां गृह्णाति । ब्रह्मणो जीवोत्पत्तिरग्निस्फुलिंगसदृशी अभिमता । यथा अग्निस्फुलिङ्गम् अग्निना उत्पन्नमपि अग्न्यपेक्षया भिन्नं प्रति भाति, तथैव ब्रह्मापेक्षया जीवः पृथक् विभाति किन्तु यथार्थतः यथा अग्निस्फुलिङ्गम् अग्नेः पृथक् न भवति तथैव जीवब्रह्मणोर्मध्येऽपि पार्थक्यं न भवति । वल्लभमतेन जीवो ज्ञाता ज्ञानम् अणुरुपं चास्ति । ब्रह्मणोऽविकृतात् संदशात् जडस्य निर्गमनं जायते, अविकृतचिदंशाच्च जीवस्य निर्गमनं सम्भवति । जडस्य निर्गमनकाले यथा चिदंशः आनन्दांशश्च तिरोदधतः तथैव जीवस्य निर्गमनकाले केवलम् आनन्दांश एव तिरोहितो भवति । इयमेव ब्रह्मणः सृष्टिप्रक्रिया सम्प्रोक्ता ।
अक्षरं ब्रह्म क्षरपुरुषापेक्षया अर्थात् प्रकृत्यपेक्षया श्रेष्ठमस्ति, किन्तु परं ब्रह्म ततोऽपि श्रेष्ठं वर्तते । अक्षरब्रह्माणि आनन्दांशस्य किञ्चिन्पात्रे तिरोधानं भवति, पुरुषोत्तमस्तु आनन्देन परिपूर्णो भवति । क्षरातीतोऽक्षर उत्तमतया पुरुषोत्तम इति कथ्यते । एवं ब्रह्मण एव पुरुषोत्तमसंज्ञा जायते । सः पुरुषोत्तमः भक्तयैव गम्यः । क्षरपुरुषः (प्रकृतिरथवा जडं जगत । यद्यपि ब्रह्मरुपतया नित्यमस्ति तथापि विशुद्धज्ञानेनैव स बोध्यो भवति । यद्यपि ज्ञानी जनो ज्ञानबलेन अक्षरं ब्रह्मापि अधिगच्छति तथापि पुरुषोत्तमस्य परब्रह्मणः प्राप्तिस्तु अनन्य शरणागतिस्वरुपया भक्तयैव सम्भाव्यते ।
वल्लभमतानुसारेण जगत् संसारश्च् पृथक्-पृथक् स्तः । ईश्वरेच्छायाः विकासेन संदशात् प्रादुर्भूतः पदार्थः जगदित्युत्यते, किन्तु पञ्चपर्वाया अविद्यायाः परिणामस्वरुपं जीवेन उपकल्पितानां मोहममतादिपदार्थानां संघातः “ संसारः” इति संज्ञां लभते ।अविद्यायाः सत्त्वादेव लोकस्य सत्त्वं सिद्ध्यति । ज्ञाने सति संसारो नश्यति, तथापि ब्रह्मरुपतया जगतः सत्त्वं सार्वकालिकं भवति । तस्य न कदापि विनाशो भवति । जगति विद्यमानो जीवो भक्तयैव केवलं ब्रह्माप्तुं क्षमते । भक्तयैव च भगवदनुग्रहः सम्भवति । श्रीमदभागवते प्रोक्तस्य “पोषणं तदुनग्रहः” इत्यस्य कथनस्यानुसारं भगवदनुग्रह एव पुष्टिसंज्ञकोऽस्ति । अस्यैव प्राधान्येन प्रतिपादनात् इदं मतं पुष्टिमार्गीय मित्यपि कथितम् ।
वल्लभाचार्यस्य पुष्टिमार्गे भक्तिद्विधा स्वीकृता-
ब्रह्म स्वेच्छया जगदुत्पत्तेरन्तरं स्वकीयानाम् आनन्दादिगुणानां अंशान् तिरोहितान् विधाय स्वयं जीवरुपतां गृह्णाति । ब्रह्मणो जीवोत्पत्तिरग्निस्फुलिंगसदृशी अभिमता । यथा अग्निस्फुलिङ्गम् अग्निना उत्पन्नमपि अग्न्यपेक्षया भिन्नं प्रति भाति, तथैव ब्रह्मापेक्षया जीवः पृथक् विभाति किन्तु यथार्थतः यथा अग्निस्फुलिङ्गम् अग्नेः पृथक् न भवति तथैव जीवब्रह्मणोर्मध्येऽपि पार्थक्यं न भवति । वल्लभमतेन जीवो ज्ञाता ज्ञानम् अणुरुपं चास्ति । ब्रह्मणोऽविकृतात् संदशात् जडस्य निर्गमनं जायते, अविकृतचिदंशाच्च जीवस्य निर्गमनं सम्भवति । जडस्य निर्गमनकाले यथा चिदंशः आनन्दांशश्च तिरोदधतः तथैव जीवस्य निर्गमनकाले केवलम् आनन्दांश एव तिरोहितो भवति । इयमेव ब्रह्मणः सृष्टिप्रक्रिया सम्प्रोक्ता ।
(१) मर्यादाः भक्तिः,
(२) पुष्टिभक्तिश्च ।
वल्लभमतानुसारेण जगत् संसारश्च् पृथक्-पृथक् स्तः । ईश्वरेच्छायाः विकासेन संदशात् प्रादुर्भूतः पदार्थः जगदित्युत्यते, किन्तु पञ्चपर्वाया अविद्यायाः परिणामस्वरुपं जीवेन उपकल्पितानां मोहममतादिपदार्थानां संघातः “ संसारः” इति संज्ञां लभते ।अविद्यायाः सत्त्वादेव लोकस्य सत्त्वं सिद्ध्यति । ज्ञाने सति संसारो नश्यति, तथापि ब्रह्मरुपतया जगतः सत्त्वं सार्वकालिकं भवति । तस्य न कदापि विनाशो भवति । जगति विद्यमानो जीवो भक्तयैव केवलं ब्रह्माप्तुं क्षमते । भक्तयैव च भगवदनुग्रहः सम्भवति । श्रीमदभागवते प्रोक्तस्य “पोषणं तदुनग्रहः” इत्यस्य कथनस्यानुसारं भगवदनुग्रह एव पुष्टिसंज्ञकोऽस्ति । अस्यैव प्राधान्येन प्रतिपादनात् इदं मतं पुष्टिमार्गीय मित्यपि कथितम् ।
वल्लभाचार्यस्य पुष्टिमार्गे भक्तिद्विधा स्वीकृता-
(१) #मर्यादाः भक्तिः,
(२) #पुष्टिभक्तिश्च
 
भगवच्चरणारविन्दयोर्भक्तिः मर्यादा भक्तिरस्ति किन्तु भगवन्मुखारविन्दस्य भक्तिः पुष्टिभक्तिः कथिता । मर्यादाभक्तौ फलाकांक्षा निगूढा भवति, किन्तु पुष्टिभक्तौ फलाकांक्षाया लेशोऽपि न भवति । मर्यादाभक्त्या सायुज्यं प्राप्यते, किन्तु पुष्टिभक्त्या ब्रह्मणोभेदताया याथार्थ्येन बोधो भवति । इदमेव पुष्टिमार्गस्य मूलभूतं रहस्यं भवति । भगवदनुग्रहस्य परिणामस्वरुपं स्व स्वरुपापत्तेः प्राप्तिरपि वल्लभमते मुक्तिरेवोद्दिष्टा ।
 
{{हिन्दू धर्म:}}
 
"https://sa.wikipedia.org/wiki/वेदान्तः" इत्यस्माद् प्रतिप्राप्तम्