"प्रतिभा पाटिल" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
|नाम = Pratibha Patil<br><small>प्रतिभा पाटील</small>
|image = PratibhaIndia.jpg
|office = [[Presidentभारतस्य of Indiaराष्ट्र्पतिः]]
|primeminister = [[Manmohan Singhमनमोहनसिङ्ग्]]
|vicepresident = [[Mohammadमोहमद् Hamidहमीद् Ansariअन्सारि]]
|term_start = 25२५ Julyजुलै 2007२००७
|term_ends =
|predecessor = [[A. P.पि J.जे Abdulअब्दुल् Kalamकलाम्|Abdulअब्दुल Kalamकलाम]]
|successor =
|office2 = [[Listराजस्थानस्य of Governors of Rajasthan|Governor of Rajasthanराज्यपाला]]
|1blankname2 = Chief Minister
|1namedata2 = [[Vasundharaवसुन्धरा Rajeराजे]]
|term_start2 = 8 Novemberनवेम्बर् 2004२००४
|term_end2 = 23२३ Julyजुलै 2007२००७
|predecessor2 = [[Madanमदन् Lalलाल् Khuranaखुरान]]
|successor2 = [[Akhlaqurअक्लाखर् Rahmanरह्मान् Kidwaiकिद्वायि]]
|birth_date = {{birthडिसेम्बर् date१९, and१९३४ age|1934|12|19|df=y}}(वयः ७६)
|birth_place = [[Nadgaonनड्गान्]], [[Britishब्रिटिष् Indiaभारतम्]] <small>(nowअधुना [[Indiaभारतम्]])</small>
|death_date =
|death_place =
|party = [[Indian National Congressभारतीयराष्ट्रियकाङ्ग्रेस्]]
|spouse = [[Devisinghदेविसिङ्ग् Ransinghरन्सिङ्ग् Shekhawatशेक्वत्]]
|alma_mater = [[मूल्जी जेथा महाविद्यालयः, जालगाव्]]<br>[[सर्वकारीयाधुनिकन्यायमहाविद्यालयः, मुम्बयी]]
|alma_mater = [[Mooljee Jetha College, Jalgaon]]<br>[[Government Law College, Mumbai]]
|profession = [[Lawyerन्यायवादी]]
|religion = [[ब्रह्मकुमारीविश्वाध्यात्मविश्वविद्यालयः]]
|religion = [[Brahma Kumaris World Spiritual University|Brahma Kumari]]
}}
प्रतिभा पाटील महोदया अष्ठाविंशतितमे एव वयसि शासिकात्वेन निर्वाचिता अभवत् । त्रयोविंशतितमे वयस्येव सहसचिवा (उप) भूत्वा अनेकान् विभागान् निरवहत् । स्त्रीशिक्षणं , तथा सहकारान्दोलनम् एतस्याः आसक्ते: क्षेत्रम् आसीत् ।जुलाय् २५ २००७ तमे वर्षे बुधवासरे श्रीमती प्रतिभापाटीलमहोदया भारतस्य प्रथमा राष्ट्रध्यक्षा इति नूतनां पदवीम् अलङ्कृतवती ।
"https://sa.wikipedia.org/wiki/प्रतिभा_पाटिल" इत्यस्माद् प्रतिप्राप्तम्