"कुतुब् मिनार्" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
(लघु) The file Image:9936775.jpg has been replaced by Image:Arabic_words_carved_into_the_Qutb_Minar.jpg by administrator commons:User:Billinghurst: ''File renamed: old name is meaningless''. ''[[m:User:Co...
पङ्क्तिः १:
[[File:Qutab Minar mausoleum.jpg|thumb|कुतुब् मिनार्]]
[[File:9936775Arabic_words_carved_into_the_Qutb_Minar.jpg|thumb|कुतुब् मिनार्]]
कुतुब् समुच्चये अन्तर्भवति '''कुतुब् मिनार्''' अपि । [[देहली|देहल्यां]] स्थितम् अत्यन्तं प्रेक्षणीयं प्रमुखं च स्थानम् एतत्। अस्य शिखरस्य निर्माणकार्यम् आरब्धवान् गुलामवंशस्य प्रथमः शासकः '''कुतबुद्दीन् ऎबकः'''। तस्य उत्तराधिकारी इल्तुमिशः , तदनन्तरम् आगताः अल्लावुद्दीन् खिल्जिप्रभृतयः शासकाः च अधिकान् अट्टान् निर्माय तस्य भ्वनस्य औन्नत्यं वर्धितवन्तः।
कुतुबमिनार् ७२.५ मी. औन्नत्ययुतम् । तस्य भूतलव्यासः १४.३ मीटर्विशालः अन्तिमाट्ट्ः २.७ मीटर् -उन्नतः अस्ति । अस्य मुखद्वारम् ‘अलैगेट्’ इति उच्यते । एतस्य निर्माता अस्ति अल्लावुद्दीनखिल्जिः । वृत्ताकारकम् एतत् मुखद्वारं रक्तशिलाभिः, अलङ्कृतमणिशिलाभिः, शिलाजवनिकाजालैः, कलाकृतिभिः च शोभते । टर्किशकलाविदः एतत् निर्मितवन्तः सन्ति ।
"https://sa.wikipedia.org/wiki/कुतुब्_मिनार्" इत्यस्माद् प्रतिप्राप्तम्