"कावेरीनदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
[[File:Kaveri at Shrirangapatnam.JPG|thumb|'''कर्णाटकस्य श्रीरङ्गपत्तनसमीपे कावेरीनदी''']]
[[वर्गः:नदी|कावेरी]]
 
[[File:Hogenakkal falls - view from Coracle.jpg|left|thumb|'''कारेरिनद्या निर्मितः होगेनेकल् जलपातः''']]
<poem>
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं क्रियात् ॥
<gallery>
चित्रम्:Example.jpg|220px|तलकावेर्यां पूजा [[Talakaveri]]]]
 
</gallery>
</poem>
दक्षिणभारतस्य एका प्रमुखा नदी । कावेरी कर्नाटकस्य जीवनदी अस्ति । कोडगुमण्डले पश्चिमघट्टप्रदेशे तलकावेरी इति स्थाने उद्भवति । एषा नदी मैसूरुमण्डलतः तमिलुनाडुरज्यं प्रति प्रवहति ।ततः गङ्गासागरं प्रति गच्छति ।दक्षिणपूर्वदिशोः प्रवहन्त्याः एतस्याः मार्गः ७६५ किलोमीटर्मितः दीर्घः अस्ति । कावेरीजलानयनप्रदेशः २७, ७०० चतुस्रकिलोमीटर्पर्यन्तं व्याप्तः ।कावेर्याः उपनद्यः सन्ति शिंशा, हेमावती, अर्कावती, कपिला, कबिनी, लक्ष्मणतीर्थं, लोकपावनी च ।कावेरीं “दक्षिणगङ्गा” इति नम्ना अपि आह्वयन्ति ।कावेर्यां स्नानेन सर्वपापानि नश्यन्ति इति भावना अस्ति । कोडगुजनाः कावेरीं स्वकुलदेवता इति भावयन्ति ।
"https://sa.wikipedia.org/wiki/कावेरीनदी" इत्यस्माद् प्रतिप्राप्तम्