"अश्रद्धधानाः पुरुषा..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''अश्रद्दधानाः पुरुष... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) clean up, replaced: मूलश्लिकाः → मूलश्लोकाः using AWB
पङ्क्तिः २:
:'''अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।'''
:'''अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३॥'''
 
 
 
==पदच्छेदः==
Line १२ ⟶ १०:
 
==पदार्थः==
:परन्तप = शत्रुतापन !
:अस्य = एतस्य
:धर्मस्य = आत्मज्ञानरूपस्य धर्मस्य
Line २१ ⟶ १९:
:मृत्युसंसारवर्त्मनि = मरणसहित- संसारमार्गे
:निवर्तन्ते = प्रत्यागच्छन्ति ।
 
 
==तात्पर्यम्==
Line २७ ⟶ २४:
 
==सम्बद्धसम्प्र्कतन्तुः==
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाःमूलश्लोकाः)
 
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाः)
*[[भगवद्गीता]]
 
 
[[als:Bhagavad Gita]]
"https://sa.wikipedia.org/wiki/अश्रद्धधानाः_पुरुषा..." इत्यस्माद् प्रतिप्राप्तम्