"तपाम्यहमहं वर्षं..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''तपाम्यहमहं वर्षं न... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) clean up, replaced: मूलश्लिकाः → मूलश्लोकाः using AWB
पङ्क्तिः २:
:'''तपाम्यहमहं वर्षं निगृाम्युत्सृजामि च ।'''
:'''अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥'''
 
 
 
==पदच्छेदः==
Line १२ ⟶ १०:
 
==पदार्थः==
:अर्जुन = हे अर्जुन !
:अहं तपामि = अहं तापयामि
:वर्षम् = वृष्टिम्
Line २१ ⟶ १९:
:सत् = स्थूलं दृश्यम्
:असत् च = सूक्ष्मं च ।
 
 
 
==तात्पर्यम्==
Line २८ ⟶ २४:
 
==सम्बद्धसम्पर्कतन्तुः==
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाःमूलश्लोकाः)
 
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाः)
*[[भगवद्गीता]]
 
 
[[als:Bhagavad Gita]]
"https://sa.wikipedia.org/wiki/तपाम्यहमहं_वर्षं..." इत्यस्माद् प्रतिप्राप्तम्