"ओलम्पिक् ज्वाला" इत्यस्य संस्करणे भेदः

(लघु) r2.6.5) (Robot: Modifying ko:올림픽 성화
(लघु) clean up, replaced: ऒ → ओ, ऎ → ऐ using AWB
पङ्क्तिः १:
[[Image:olympic flame.jpg|right|thumbnail|दीपद्ण्डनयनम्[[२००२ शीतकालीना ऒलम्पिक्ओलम्पिक् क्रीडा]]]]
एप्रिल् मासस्य १७ दिनाङ्के अओलिम्पिकदीपदण्डेन नवदेहली प्राप्ता । राष्ट्रपति भवनतः भारतमुख्यद्वारप्र्यन्तं २.३ कि.मी.द्वरं यावत् अखण्डधावनेन स च दीपदण्डः नीतः । अस्मिन् कार्यक्रमे ७० क्रीडापटवः अन्ये गण्यश्च भागम् अवहन् ।
 
पङ्क्तिः १०:
 
ओलिम्पक्ज्वालायाः उद्गमः जातः पुरातनक्रीडावसरे एव (क्रि.पू.७७६ क्रि.श. ३९३) एतस्याः ज्वालायाः प्रवर्तनं सूर्यरश्मीनां द्वारा ग्रीसदेशस्य ओलिम्पियाप्रदेशस्थे हेरामन्दिरे प्रधानार्चिकायाः आध्वर्यत्वे क्रियमाणे विधिपूर्वकामारोह क्रियते स्म । सा च प्रक्रिया २७०० वर्षेभ्यः अनन्तरं गते मार्चमासस्य २४ तमे दिनाङ्के पुनः आवृत्ता । अस्मिन् अवसरे ग्रीकदेशीया अभिनेत्री म्यारियान्फप्लिटो प्रधानार्चिकायाः पात्रं निरुढवती । सा हेरामन्दिरस्य पुरतः दीपदण्डे अग्निं संयोज्य तं दीपं ग्रीकक्रीडापटवे अलेक्साण्ड्रोसनिकोलायडिसाय अयच्छत् (चित्रं द्दश्यताम्) ।
ग्रीसदेशं परितः षण्णां दिनानाम् अखण्डधवनस्य अनन्तरं २००८ तमवेषस्य आतिथेयाय चिनादेशाय ज्वाला प्रदत्ता आधुनिकोलिम्पिक्क्रीडोत्सवाय ओलिम्पिक्ज्वाला ऎदम्प्राथम्येनऐदम्प्राथम्येन १९२८ तमे वर्षे जाते अमस्टरडामक्रीडोत्सवे प्रवर्तिता । १९३६ तमे वर्षे बर्लीन् -क्रीडोत्सवे एव अखण्डधावनम् आरब्धम् । ओलिम्पियातः बर्लिनप्र्यन्तं दीप्दण्ड्स्य नयने ३००० धावकाः सहकारम् अकुर्वन् । अत्र उपयुज्यमानः दीपदण्डः चित्रायसा निर्मितः अस्ति ।
 
==External links==
"https://sa.wikipedia.org/wiki/ओलम्पिक्_ज्वाला" इत्यस्माद् प्रतिप्राप्तम्