"टेनिस्-क्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, replaced: ॆ → े (2), ऎ → ऐ using AWB
पङ्क्तिः ८:
::वर्धते यच्चिरं स्वास्थ्यमुत्साहजं, तद विधत्तां सदा ‘टेनिस्’क्रीडनम् ॥२॥
 
==ऎतिहासिकीऐतिहासिकी पृष्ठभूमिः==
मिस्रदेशे ‘पोर्टसईद’ नामकप्रदेशस्य निकटे ‘टेनिस’ -नामकमेकं नगरमस्ति यद ‘टामस्’ नगरस्य क्षीणताऽनन्तरं स्थापितं विद्यते । एतस्मिन नगरे श्रेष्ठं वस्त्रं निर्मियते स्म । टेनिस-क्रीडायाः कन्दुक -निर्मितये प्रथममस्मादेव नगराद् वस्त्रमाकार्यते स्म तस्मादेव कारणादस्याः क्रीडाया नाम ‘टेनिस’ इत्यभवत् ।
 
पङ्क्तिः १७:
अस्यां क्रीडायां यथा पुरुषा अनुराग्भाजः सन्ति तथैव महिला अप्यस्यामनुरज्यन्ति । दिवा सूर्यप्रकाशे रात्रौ विद्युत्प्रकाशे वा यथेच्छं क्रीडासौविध्यं भजन्तीयं टेनिस-क्रीडा भारतेऽपि तेषामेव वैदेशिकानां सौहार्देन प्रवृत्ता । अस्याः क्रीडायाः समुन्नतये तथा प्रतिवर्षमन्ताराष्ट्रियप्रतियोगितानां प्रबन्धायैका संस्था-‘इण्टरनैशनल टैनिस फैडरेशन्’ नाम्ना संस्थापिताऽस्ति यस्याः सदस्याः प्रायः सर्वेऽपि देशा विद्यन्ते । भारतेनापि तस्याः सदस्यत्वं बहोः कालात् पूर्वं स्वीकृटमस्ति तथाऽत्रापि-‘प्रखिल -भारतीय लान-टेनिस एसोशियेशन -नाम्नी संस्था निर्मिताऽस्ति यस्याः शाखाः सर्वत्र प्रदेशेषु व्याप्ता वर्तन्ते ।
 
इयं क्रीडा बहिर्द्वारा(आउटडोर) त्थाऽन्तर्द्वारा (इन डोर) इति द्वाभ्यामपि प्रकाराभ्यां क्रीडयते तथा चास्याः प्रतियोगितासु प्रेमानुशीलाः (अमेचर) प्रवृत्तिमन्त (प्रोफेशनल् )श्चोभयविधा अपि क्रीडका भागं गृहीतुं शक्यन्ते । अस्याः क्रीडायाः १-लान-टेनिस (शाद्वलक्षेत्रीया क्रीडा )तथा २-टॆबलटेबल-टेनिस (काष्ठपीठीया क्रीडा ) चेति द्वौ प्रकारौ मुख्यत्वेन भवतः । एतयोः क्रमेण् परिचय इत्थं विद्यते ।
 
==क्रीडाङ्गणं क्रीडोपकरणानि च==
पङ्क्तिः २३:
 
:(१) क्रीडाङ्गणं तदायति विस्तारादयश्च
(क) क्रीडाङ्गणं -यस्मिन प्राङ्गणे टॆनिस्टेनिस् क्रीडा भवति तत् ‘कोर्ट’-इति कथ्यते । एकल-(सिंगल्स) क्रीडार्थं लघु क्षेत्रं तथा युग्मक -(ड्बल्स)क्रीडार्थं दीर्ध क्षेत्रमपेक्षते ।
 
१-एकलक्रीडावतः -क्षेत्रस्य मध्ये एका जालिका भवति तथोभयतः क्रीडकानां क्रीडनायस्थानं, विशिष्टाभिरेकप्रकारिकाभी रेखाभिनिर्मीयते । इदं स्थानं द्वयोर्भागयोर्विभज्यते ययोरभिधाने वामक्षेत्रं (लेफ्ट कोर्ट), दक्षक्षेत्र (राइटकोर्ट)मिति भवतः । अनयोः पृष्ठेऽन्याप्येका रेखाऽऽकृष्यते यां ‘क्रीडारम्भ-रेखा’ (सर्विसलाइन) इति कथयन्ति । अस्याः पृष्ठे या रेखा भवति सा (बेसलाइन) ‘आधार -रेखा ’ निगद्यते । एवमेवोभयपार्श्चयो रेखे (साइड लाइन) भवतः ।
पङ्क्तिः ९४:
::'''वन- भवनगना वा एकला युग्मकी वा'''
::'''भवति भुवि मनोज्ञा " टेनिसा"ख्या सुखेला ॥'''
 
[[वर्गः: क्रीडाः]]
[[वर्गः: कन्दुकक्रीडाः]]
 
==आधारः==
अभिनवक्रीडातरंगिणी
 
[[वर्गः: क्रीडाः]]
[[वर्गः: कन्दुकक्रीडाः]]
"https://sa.wikipedia.org/wiki/टेनिस्-क्रीडा" इत्यस्माद् प्रतिप्राप्तम्