"सत्येन्द्रनाथ बसु" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ॆ → े (12), ॊ → ो (6), ऎ → ऐ (2) using AWB
पङ्क्तिः २:
<br>
<br>
सत्येन्द्रनाथबसुवर्य: एक: भारतीय: भौतिकगणितशास्त्रयॊःभौतिकगणितशास्त्रयोः तज्ञ:, यश्च: बसु-ऐन्स्टैन् साङ्खिकाया: संशोधने प्रसिद्ध: जात: अस्ति |
 
== आरम्भिकजीवनं, तथा पठनम् ==
बसुवर्य: कोलकातानगरे १८९४ तमवर्षस्य जनवरीमासस्य प्रथमॆप्रथमे दिनाङ्कॆदिनाङ्के जात: | स: सुरेन्द्रनाथबसुवर्यस्य सप्त पुत्रेषु ज्येष्ठपुत्र: | तस्य पिता 'ईस्ट् इण्डिया रेल्वे कम्पनि' इत्यस्या: संस्थाया: 'एन्जिनियरिङ्ग्' विभागे कार्यं वहति स्म | बसुवर्य: कोलकातानगरे विद्यमानायां हिन्दुशालायां स्वस्य प्राथमिकशिक्षणं प्राप्य तदनन्तरं 'प्रॆसिडॆन्सीप्रेसिडेन्सी' कलाशालायां मेघनादसाहामहॊदयेनमेघनादसाहामहोदयेन सह पठितवान् | तत्र जगदीशचन्द्रबसु:, प्रफ़ुल्लचन्द्रराय:, इत्यादय: महान्त: आचार्या: तौ प्रेरितवन्त: | प्रौढशालायाम् अपि च कलाशालायां स: उत्तमान् अङ्कान् प्राप्तवान् | १९१६त: १९२१ पर्यन्तं स: कॊलकाताकोलकाता- विश्वविद्यालयस्य भौतिकशास्त्रविभागे पाठितवान् | तदा तस्य मित्रॆणमित्रेण 'मेघनाद साहा' महभागेन सह जर्मन्-भाषां पठित्वा ऐन्स्टैन् महोदयस्य 'सापेक्षता सिद्धान्तस्य'(The theory of relativity) जगति प्रथमाङ्ग्लानुवादम् कृतवान् । १९२१ तमे वर्षे इदानीं बाङ्ग्लादेशे विद्यमाने, तदानीन्तननूतने ढाकाविश्वविद्यालये भौतिकशास्त्रविभागे कार्यम् ऊढवान् |
 
१९२४ तमे वर्षे, यदा बसुवर्य: ढाकाविश्वविद्यालयस्य भौतिकशास्त्रविभागे 'रीडर्' स्थानॆस्थाने कार्यं कुर्वन् आसीत्, तदा स: प्लाङ्क् सिद्धान्तस्य प्राचीनभौतिकस्य सिद्धान्तानाम् उपयॊगंउपयोगं विना कॆवलंकेवलं कणानाम् अवस्थानां गणनाया: एकां नूतनां विधिम् उपयुज्य, व्युत्पत्तिम् विवृण्वन् एकं लेखं लिलेख | किन्तु वैज्ञानिकपत्रिकासु अस्य प्रकाशनॆप्रकाशने असफल: स: तं लेखं [[अल्बर्ट आइन्स्टाइन]] प्रति प्रेषयामास | ऐन्स्टैन्वर्य: तल्लेखस्य प्रामुख्यं ज्ञात्वा स्वयं तस्य जर्मन् भाषया अनुवादं कृत्वा 'ज़ाइट् श्रिफ़्ट् फ़्यूर् फुज़ीक्' अबिधे अतिश्रीलभौतिकशास्त्रपत्रिकायां बसुवर्यस्य नाम्ना प्रकाशयामास । तदनन्तरं बसुमहाभगस्य तत् नूतनं गणनविधानं 'बसु-ऐन्स्टैन् शकलसंख्याशास्त्रम् '(Bose-Einstein quantum statistics) इत्येव प्रख्यातम् अभवत् | अनया प्रत्यभिज्ञतया बसुवर्य: प्रथमवारं भारतात् बहि: गन्तुं शक्त: भूत्वा, वर्षद्वयं यूरोप् मध्ये लूयि डि ब्राय्, मेरी क्यूरी, [[अल्बर्ट आइन्स्टाइन]] इत्यादि-प्रमुखवैज्ञानिकै: सह संशोधनं चकार |
 
तद्वर्षद्वयानन्तरं १९२६ तमे वर्षे ढाकां प्रत्यागम्य ढाकाविश्वविद्यानिलये प्राध्यापक:, भौतिकशास्त्रविभागस्य अध्यक्ष: च अभवत् | १९४५ पर्यन्तं स: तस्मिन्नेव विश्वविद्यानिलये पाठितवान् | स: तद्विश्वविद्यानिलयस्य विज्ञानविभागस्य प्राध्यक्षस्य पदवीं चिरकालम् ऊढवान् | यदा भारतस्य विभजनं अनिवार्यम् अभवत्, तदा स: कॊलकातांकोलकातां प्रत्यागम्य १९५६ पर्यन्तं पाठितवान्, यदनन्तरं स: सेवानिवृतिं प्राप्य 'प्रॊफ़ॆसर्प्रोफ़ेसर् ऎमॆरिटस्ऐमेरिटस्' अभवत् | सः प्रान्तीयबाङ्ग्लाभाषया विज्ञानप्रचारं कर्तुं अपि प्रायतत। तस्य संस्कृतभाषाज्ञानमपि अतिव सम्यक् आसीत्। सः स्वस्य द्वादशवर्षे एव कालिदासस्य 'मेघदूतम्' अपठत् । बसुमहोदयः लन्डौ महाभागस्य 'क्रियाशीलता मापनसूचके'(Landau's scale) न्यूट्न्, वैनर् महाभागाभ्यां सह प्रथमश्रेणीं प्राप्तवान्। सः 'ऎस्राज्ऐस्राज्' नामक सङ्गीतवाद्यम् ज्ञातवान् ,अति सुश्राव्यं वादितवान् अपि।
एषः महोदयः १८७४ तमवर्षस्य फेब्रवरिमासस्य चतुर्थॆचतुर्थे दिनाङ्कॆदिनाङ्के दिवङ्गतः ।
 
== बोस्-आइन्स्टैन् संघननिका ==
"https://sa.wikipedia.org/wiki/सत्येन्द्रनाथ_बसु" इत्यस्माद् प्रतिप्राप्तम्