"रमणमहर्षिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
आधुनिक[[भारत]]स्य महान् ऋषिः आसीत् । श्रीरमणमहर्षिः –(डिसेम्बर-३० १८७९तः –एप्रिल -१४-१९५०पर्यन्तम् ) भारते सुप्रसिद्धेषु आध्यात्मगुरुषु अन्यतमः। सः आत्मज्ञानप्राप्त्यर्थम् ’अहं कः?’ इति आत्मविचारविषयकस्य ज्ञानमेव प्रमुखं साधनम् इति वोधितवान्बोधितवान् । अग्रे सः एव विषयः विस्तारितः भूत्वा गुरुं प्रति अथवा इष्टदेवतां प्रति शरणागतिः अपि उत्तमं साधनम् इति उक्तवान् । ये अन्यविधानानि अनुसरन्ति स्म तादृशेभ्यः साधकेभ्यः अपि सूचनां, मार्गदर्शनं च करोति स्म ।
==जीवनम्==
"https://sa.wikipedia.org/wiki/रमणमहर्षिः" इत्यस्माद् प्रतिप्राप्तम्