"वटवृक्षः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
छायावृक्षरूपेण मार्गाणां पर्श्वयोः आरोपयन्ति । उद्यानानां शोभावर्धनार्थं च संवर्धयन्ति । अस्य पर्णानि गजानां प्रियः आहारः । अस्य निर्यासः मूलानि च आयुर्वेदचिकित्सायाम् उपयोजयन्ति ।
[[File:FicusBengShoot.jpg|thumb|'''न्यग्रोधफलानि''']]
 
 
 
 
 
 
[[वर्गः:कर्णाटकम्]]
[[वर्गः:निसर्गः]]
"https://sa.wikipedia.org/wiki/वटवृक्षः" इत्यस्माद् प्रतिप्राप्तम्