"क्षत्रियः" इत्यस्य संस्करणे भेदः

(लघु) r2.5.4) (Robot: Removing sa:क्षत्रिय:
(लघु) r2.7.2) (Robot: Adding si:ක්‍ෂත්‍රිය; अंगराग परिवर्तन
पङ्क्तिः १:
'''क्षत्रिय:''' क्षतात्त्रायते इति क्षत्रिय:। प्राचीनायाम्भारतीयसमाजव्‍यवस्‍थायाम्महत्‍त्‍वपूर्ण: अयं वर्ण: वर्णसोपाने द्वितीय: वर्तते ।
== क्षत्रियस्य कर्तव्यानि ==
: क्षत्रियस्य कर्तव्यानि मनुः एवं वर्णयति-
: प्रजानां रक्षणं दानमिज्याध्ययनमेव च ।
पङ्क्तिः ८:
: दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥१८-४३ ॥
अत्रापि कानिचित् कर्तव्यानि केचन च आचरणीयाः गुणाः क्षत्रियम् उद्दिश्य निर्दिष्टाः ।
== बाह्यसम्पर्कतन्तुः ==
* History and Culture of Indian People, The Vedic Age, p 313-314
 
[[am:ክሻትሪያ]]
पङ्क्तिः ३४:
[[ro:Casta Kșatriya]]
[[ru:Кшатрий]]
[[si:ක්‍ෂත්‍රිය]]
[[simple:Kshatriya]]
[[sk:Kšatrija]]
"https://sa.wikipedia.org/wiki/क्षत्रियः" इत्यस्माद् प्रतिप्राप्तम्