"घटप्रभा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
एषा प्रश्चिमघट्टेषु उद्भवति ।२८३ किलोमीटर् पर्यन्तं पूर्वदिशं प्रति प्रवहति । अनन्तरं कूडलसङ्गमक्षेत्रे कृष्णया सह
सम्मिलति । एषा नदी बेळगावी मण्डलस्य गोकाक इति स्थाने ५३मीटर्तः अधः पतति } एषा ८८२९ चतुरस्रकिलोमीटर्प्रदेशं यावत् जलसेचनं करोति।
 
=== '''उपनद्यः'''===
हिरण्यकेशी , मार्कण्डेयः च नद्यौ अस्याः उपनद्यौ स्तः ।
घटप्रभानद्याः गूकाक-उपमण्डले धूपदाळग्रामस्य समीपे१८५७ तमे वर्षे एका बाधकभित्तिः(बन्धः) निर्मिता ।एतया ७१ किलोमीटर्मिता दीर्था काचन कुल्या निर्मिता वर्तते । एतया ४२,५०० प्रस्थपरिमिता भूमिः सिञ्चिता भवति ।
गोकाकनगरतः १० किलोमीटर्दूरे घटप्रभानदी ५३ मीटर्तः पतति । तत्र सुन्दरः जलपातः निर्मितः वर्तते ।जलतस्य उपरि एका आन्दोलिकासेतुः वर्तते । एषः प्रवासिनाम् आकर्षकं स्थानमस्ति ।
 
[[वर्गः:कर्णाटकस्य नद्यः]]
"https://sa.wikipedia.org/wiki/घटप्रभा" इत्यस्माद् प्रतिप्राप्तम्